________________
Acharya Shri Kalumagmoun Granmands
नाकरिष्यम् , जननि ! किं भूरिजल्पनेन ?
त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुर्मम देवदेवः । त्वमेव सर्वस्वमनर्थहन्त्री, त्वमेव सत्कार्यविधायिका मे ॥ १ ॥
सवित्रि ? जगत्रितये महनीयप्रभावा त्वमेव मे पूज्यासि, त्वमेवेश्वरी, त्वमेवान्नदात्री, त्वमेवास्य राज्यस्य हितकारिणी, त्वय्येव सर्वाधिपत्यं तिष्ठत्यहन्तूदरभरणमितमममिच्छामि, अस्मदीयमिदं सर्व राज्यादिकं त्वदायतमेव जानामि, मातस्त्वस्कृपाकटाचितस्य मे न किञ्चिन्न्यूनं, श्रीमत्याः प्रसादेन समस्तविभवं निधानस्थितमेव विलोकयामि, इत्थं चन्द्रराजोक्तिसुधाधारां निपीय वीरमती रोमाश्चिततनुरनूनामाशिष भणन्त्यवदत् , प्रियसूनो शतं शरदो जीव, निजप्राणतोऽप्यधिकं त्वां मन्ये, त्वमेव मे जीवितं त्वदधीनमिदं राज्यमण्डलादिकमखिलं राजते.
यतश्वोक्तम्-गुणेषु विनयो रत्न, नभोरत्नं दिवाकरः । सद्गुणावासितः सून-राज्यरत्नं प्रचक्ष्यते ॥१॥ तथा च-गुणिगणगणनारम्भे, न पतति कठिनी ससंभ्रमा यस्य । तेनाम्बा यदि सुतिनी, वद वन्ध्या कीदृशी भवति ॥२॥ __प्रियपुत्र? तव विनयगुणप्रेक्षणेन भृशं तुष्टाऽस्मि, परमां राज्यरमा सुखेनोपभुङ्गव, मत्तः कथञ्चिदपि भयशङ्का त्वया मनसि नानेतन्या, विविधकल्याणमालां प्रत्यहमनपचितः कलयस्व, एवं प्रवरैराशिःसूक्तस्तं संभाव्य वीरमती निजावासं व्यसृजत् । अथ सुगृहीतनामधेयश्चन्द्रराजो राज्यधुरावलम्बी नयचक्षुषा चितितलमतुलविक्रमः समालुलोक, नवोद्यतं तं वसुधाधवं प्रतिपच्च न्द्रमिव विनयावनताङ्गः समस्ताः प्रजाः प्रणमन्त्यः प्रमोदमेदुरा जाताः । ततो राज्यासनप्रतिष्ठितं चन्द्रराज भृण्वाना दह्यमानमानसमध्यास्तद्भयमेव ध्यायन्तः परिपन्थिदिवान्धा निजानुदयं मन्यमाना मुष्टिगृहीतजीवाः काकनाशं नष्ट्वा गिरिगह्वराणि
For Private And Personale Only