SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanach agus Gym प्रथमोलासे ॥चंद्रराजचरित्रम् ।। ॥२१॥ सर्गः ॥ पुनर्वीरसेनः सचिवप्रमुखानुद्दिश्य जगाद, अयं चन्द्रकुमारो मदीयमूतिर्मद्वन्माननीयोऽद्यप्रभृति भवतामाधिपत्येऽयं संस्थापितः । भोश्चन्द्रकुमार ? इमाः सकलाः प्रजास्त्वया निराबाधतया नयानुगामिना सदात्मवत्परिपाल्या. यता-प्रजानुपालनाद्राजा, सत्कीर्ति लभते सदा । प्रजापीडनजो पन्हिा, समूलां दहति क्षितिम् ॥१॥ पुनरसौ प्रधानमन्त्रिणं प्रत्याह, लब्धमुद्रेण नीतिसमुद्रेण त्वयाऽपि नयवेदिवर्म प्रमाणीकृत्य प्राज्यराज्यभारो निर्वोढव्यः । यतश्चोद्गीतम्-जनपदहितकर्ता त्यज्यते पार्थिवेन्द्र नरपतिहितकर्ता द्वेष्यतां याति लोके । इति महति विरोधे वर्तमाने समाने, नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥१॥ तस्मात्सर्वत्रसमवर्तितया वर्तितव्यं, यथा सर्वत्र विजयः सुलभः स्यात्, एवं सर्वेषामुचितशिक्षा प्रदाय चन्द्रकुमारं राज्येऽभिषिच्य देशकालो संकीर्णं यथायोगं सप्तक्षेत्र्यां निजवित्तं व्ययित्वा दीनादीन् सन्तोष्य महोत्सवपूर्वकं नगरादहिरागत्य सद्गुरुपादान्ते चन्द्रावतीसमेतो वीरसेनो भवोदधितारिणीं दीक्षां जग्राह, अहो? सत्पुरुषा भवाटवीमटन्तो धर्मकर्मणि विलम्ब न सहन्ते, यतः--अद्य वाब्दशतान्ते वा, मृत्यु प्राणिनां ध्रुवम् । गृहीत इव केशेषु, मृत्युना धर्ममाचरेत् ॥ १॥ तथा च-धर्माराधनतो नान्य-प्रशस्तं कर्म विद्यते । यतस्तद्धेतुकं सर्व, साध्यसिद्धिविधायकम् ॥२॥ धर्मसिद्धी ध्रुवा सिद्धि-घुम्नप्रद्युम्नयोरपि । दुग्धोपलम्भे सुलभा, सम्पत्तिदेधिसर्पिषोः ॥३॥ ___ अथोभयथा गृहीतशिक्षो वीरसेनमुनिर्गुरुचर्यानुभावतो गीतार्थीभूय भव्यान्प्रबोधयन्मुनिचर्यया भूतलं पुनानः क्रमेण श्रीमुनिसुव्रतस्वामिनःशासनेकेवलज्ञानमासाद्य मोक्षपदं लेभे । चन्द्रावती साध्व्यऽपि निजोज्ज्वलकर्मसम्पदा निरतिचारचारित्रं ॥ २ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy