SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:sha.kathssagarsunGvanmandir दीचानौका समाश्रित्य भवजलधिं गोष्पदं कर्तुमिच्छामि, इत्थं प्रियवचनमाकर्ण्य वजाहतेव सा क्षणालब्धस्वास्थ्या विविधवचोभङ्गया महीनाथं व्यजिज्ञपत् , नायमधुना संसारावासः स्वामिना परिहर्तुमुचितः अनर्घ्यरत्ननिधिर्भवोदधिः प्रचक्ष्यते, अनुसृतनीतिवानो मानवा नवनवानन्दभोगिनो विदितवैभवा इहामुत्राखर्वसुखसम्पदो विजयन्ते, संसारवासवासिनोऽपि बहवो जनाः शिवपदं प्रापुः । न केवलं कैवल्यपदसाधकं संयमग्रहणमेव, यत्र कुत्राऽपि संस्थिता देहिनो धर्माराधनेनात्महितं | साधयन्ति, भूमिमार्गसमानगृहाश्रमिधर्मेण शनैर्मोक्षधाम लभ्यते, जलवर्मोपमयतिधर्मानुसारिणो भव्यात्मानोऽप्रमादिनोsचिरेण भवक्षयं कुर्वन्ति. यदुक्तम्___धर्मस्य मार्गों गदिताविमौ द्वौ, गृहाश्रमः संयमनामधेयः। समाश्रयन् भूजलमार्गव, भव्यः शनैः श्राक् शिवशर्म यायात् ।। ___ एवं वीरमतीचन्द्रावतीभ्यां बहुशो विलोभितोऽपि वीरसेनः संसारवासं कारागृह मन्यमानो निजसत्त्वानोपरराम, अथ विज्ञातपतिभावा चन्द्रावती नरेन्द्र निजाभिप्राय निवेदयन्त्याह, स्वामिन् ? अहमपि भवचारकवासानिर्विण्णास्मि, शाश्वतसुखनिशान्तं भवदीयसरणी शरणीकर्तुमिच्छामीति विनिवेद्य साऽपि विरक्ताऽजनि, ततो वीरसेनो दीक्षां जिघृक्षुः सचिवादिसामन्तपौरान्समाहूय निजसङ्कल्प ज्ञापयामास, तैभृशं प्रार्थितोऽपि नरेशः स्वचिकीर्षितं सत्यापयामास. इतिश्री चन्द्रराजचरित्रे प्रथमोल्लासे पञ्चमः सर्गः ।। ५॥ ततश्चन्द्रकुमारं वीरमत्यै समर्प्य तदहाँ हितशिक्षा प्रदाय वीरसेननरेशो निःसीमसन्तोषमियाय. अन्यत्राऽप्युक्तम्-पुत्रेण जायते तुष्टि-र्गुणरत्नमहाब्धिना । किमन्येन जनेनात्र, वन्ध्येन विपदायिना ॥१॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy