SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achh agan Gyaan प्रथमोनासे ॥ चंद्रराजचरित्रम् ॥ ॥२०॥ पञ्चमः सर्गः ।। गाही स्वकीयज्ञानभानुनाऽऽन्तरोयोतं कर्तुं कथं विलम्बसे ? सप्ताङ्गमिदं राज्यं निरीक्ष्य किं रज्यसे ? भुज्यमानं तन्निरयादि- यातनां ददाति, न केनाऽपि भूरियं चिरं स्वायत्तीकृता विलोक्यते, बद्धमुष्टिका एव सर्वे यथाऽऽयातास्तथा गताः. तस्माद् परिहार्ये वस्तुनि मुधा ममाहमितिभावनां विजहीहि । उक्तश्च-यदयं स्वामी यदिदं सद्म, सर्व चैतन्मिथ्या छन । यदयं कान्तो यदियं कान्ता सोऽयं मोहो हन्त दुरन्तः ॥१॥ जाताः कति नहि सुखसम्बन्धा-न विदन्त्येते जीवा अन्धाः । कटरे मोहनटस्य विलासः, सर्वो नव इव पुनराभासः ॥२॥ कोऽहं कस्मिन्कथमायातः, का मे जननी को मे तातः । इति परिभावयतः संसारः, सर्वोऽयं स्वमव्यवहारः ॥३॥ दाराः परिभवकारा-बन्धुजनो बन्धनं विषं विषयाः। कोऽयं जनस्य मोहो--ये रिपवस्तेषु सुहृदाशाः ॥ ४॥ पुत्रो मे भ्राता मे, स्वजनो मे गृहकलत्रवर्गो मे । इतिकृतमेमेशन्द, पशुमिव मृत्युर्जनं हरति ॥५॥श्रोतुः पयः पश्यति नैव दण्डं, कीरोऽपि शालीनच लोष्ठखण्डम् । काकः पलं नो बत सिंहतुण्डं, जन्तुस्तथा शं न यमं प्रचण्डम् ॥ ६॥ आत्मन् ? इमां जरावस्था महोपकारकारिणीं मन्यस्त्र, यतस्त्वं परमात्मपदरागी भूत्वा तद्ध्यानबलेन तद्पो भविष्यसि, गुणरत्नखानिरियं जरादेवी वायसमपि सितच्छदं विनिर्मातुं समर्था. अस्या आज्ञामवधीरयितुं जगति कोऽपि न शक्नोति, अवगणिततदनुशासना रसनेन्द्रियवशवर्तिनो ये स्वेच्छाचार सेवन्ते तेषां रदनपाताद्यनेकविधप्रखरशिक्षणं सा प्रत्यक्षमेव | प्रददाति, इदं पलितमदसीयमप्रतिम खड्गं विद्यते, येन कामसुभटवलं क्षणाद्विहन्यते. तस्मादिमं पश्चाचविलासभोग परिहृत्य संयमिदीक्षा गृहीये, इति मनसि निश्चित्य वीरसेनभूपश्चन्द्रावतीं प्राह, प्रिये? साम्प्रतमसारसंसारवासायं मे न रोचते, अतो ।॥२०॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy