________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
सत्कृत्य दूतं विसृज्य नैमित्तिकाऽऽवेदितसुमुहूर्ते कुमारलनमहोत्सवं निवर्तयामास, प्रत्यहं परिहिताभिनयाभरणनेपथ्यश्चन्द्रराजोऽपि युवजनमनोहारकयौवनवनविहारिण्या गुणावल्या सह रतिविलासाननुभवन्वासरानतिचक्राम. वीरमती चन्द्रावत्या अप्यधिकतरस्नेहं व्यञ्जयन्ती कुमारहितसाधिकाऽभवत् । ततोन्यदा निजावासस्थिता चन्द्रावती रहसि निजस्वामिनः केशकलापं दन्तपत्रिकया समीकुर्वती सुरभितैलादिना सुवासितं कृतवती, विडम्बितभुजङ्गयाभोगमहीपतिकचकलापसक्ततदङ्गुलीवृन्द कषपट्टिकानिहितसुवर्णरेखाकदम्बकमिव व्यराजत् , तदानीं नरेन्द्रशिरसि पार्वणेन्दुकलानुकारि पलितं दृष्ट्वा सा स्वामिनं प्रत्यवोचत्. प्रियतम ? आकस्मिकमयसूचकोऽयं दूतः समागतः, भवद्भुजबलपालिता अखिला अपि मानवा मान्यमिव त्वदनुशासनं शिरसा रसायां निवहन्ति. परन्त्वनेन तेनैव निर्भीकतयापमानितशासनेन भवॉलक्ष्यीकृतः । स्वामिन् ? सकलवैरिवारस्त्वयोर्जितप्रमावेण हेलयैव स्ववशीकृतस्तथाऽप्ययं दतस्तु जेतुमशक्यः, इति निजपत्नीगदितमाकर्ण्य सविस्मयमितस्ततो विलोकयन्कमप्यागन्तुकमपश्यनरेन्द्रस्तामवोचत् , मृगाक्षि ? अविदितामिधेय एतादृशः को दूतः? योऽलब्धाऽज्ञोऽत्यूर्जितबलविभवैः सुभटैमनसाऽपि प्रवेष्टुमशक्यं मदन्तःपुरं प्रविष्टः, । निजजीवितव्यविषण्णो योऽकार्यमिदं कर्तुमुद्यतस्तं हताशं सद्यः प्रदर्शय, येन स कस्याप्यविनयं पुनर्न करोति तथा तं प्रशास्मि, चन्द्रावती जगौ प्राणप्रिय ? सहसा व्याकुलचेतसा भवता मा भाग्यम् , धैर्यधनं समाधेहि. यत:-क्षमाधनुः करे यस्य, दुर्जनः किं करिष्यति । अतृणे पतितो वलिः स्वयमेव प्रशाम्यति ॥१॥
किश्च जीवितेश ? सुविश्चिन्त्य यद्विधीयते तत्परिणामसुखावहं जायते.
For Private And Personlige Only