________________
ShriMahavir Jain ArachanaKendra
Acharya:shaKailassagarsunGyanmandir
त्वा गृहीतवसना यथाकामं विचरत, अथ विदिततद्वचनसारा तत्स्वामिनी दत्तोपयोगावधिना विज्ञाततद्भाग्ययोगा तामवदत् , अस्मिञ्जन्मनि सर्वथा तव पुत्रसुखं नास्ति, अनावफलास्वादः परिणामदारूणो नितरां सम्पद्यते, दैवविरुद्धाचरणं सर्वदा हेयमेव, तद्व्यतिरिक्तमन्यन्मनोभीष्टं मार्गय, गगनचारिणी, वैरिसंहारिणी, जलतारिण्यादि विविधकार्यसाधिकाविद्यामत्तोगृहाण, तन्महिम्ना सचन्द्रकुमारमखिलं राज्यं त्वदायत्तमेव भविष्यति, अतो मद्वचनं मनसि निधाय पुत्रविषादं विमुञ्च, चन्द्रकुमारस्त्वयि मातृभावेन वर्तिष्यते, त्वयापि कदाचित्स विषमदृष्ट्या नैव निरीक्षणीयः, तमेवाङ्गजं मन्यमाना त्वमशेषसुखभाजनं भविष्यसि, इत्थं देवीवाचं श्रुत्वा वीरमती सुताभिलाषां शिथिलीकृत्य तत्सकाशाद्गगनगामिन्यादिविद्या विधिना स्त्रीचकार, निजागश्च क्षमयित्वा देव्यै तदुकुलं सा प्रत्यर्पयामास, गृहीतवसना सा सपरिवारा सप्रमोदा निजस्थानमियाय, अथोपाचविद्या वीरमत्यपि कृतकृत्या श्रीमदादिप्रमोश्चरणयुगलमभिवन्ध निजसअन्यागात् , इदं नैशिकं तद्वृत्तान्तं नरेन्द्रादिकः कोऽपि न विज्ञातवान्, अथ विभातायां विभावणं तदेकध्याना सुविहितप्रभातकर्मा वीरमती भूरिमनोभिलाषैरनेकभावान्व्यञ्जयन्तीताविद्या साधयितुं प्रारेमे, क्रमेणताः सर्वाः सिद्धाः स्ववशं नीत्वा सा निश्चिन्ता जज्ञे, लब्धविद्यासाहाय्या सा जातपचा भुजगीव प्रपनवकभावा व्याघ्रीव निर्भयमानसाऽतिप्रमत्ता विललास, विरचितमन्त्रतन्त्रादिप्रयोगा वीरमती निजपतिप्रमुखजनान्वशीचकार, तेन तस्या देशान्तरेष्वपि ख्यातिर्बभूव, अथ चन्द्रकुमारं योग्यवयसं विज्ञाय वीरसेनः कलाचार्यसमनि विद्याग्रहणहेतवे मुक्तवान् , कुशाग्रशेमुषीशाली स कुमारःप्राकनभवाम्यस्ता इव गणितकाव्यरसालङ्कारच्छन्दोन्यायव्याकरणादिसकलविद्याः स्तोककालेन कलयामास, तथैव शस्त्रास्त्रकलास्वपि पारदृश्वाऽभूव, मातापितृणामिदमेव कर्त्तव्यं प्रशखते, केचित्सुतेभ्यो धनसम्पचिं वितीर्य प्रमो
For Private And Personlige Only