________________
Acharya hisagarsun Gyaan
चंद्रराजचरित्रम् ॥
प्रथमोच्चासे पञ्चमः
सर्गः॥
॥१७॥
यतः द्वौ पुरुषो घरति धरा-ऽथवा द्वाभ्यामपि धारिता धरणी । उपकारे यस्य मति-रुपकृतं यो न विस्मरति ॥१॥
तदस्मभ्यं मुधापवादं मा देहि, तदपहर्त्ता कुत्राऽपि निलीनो भविष्यति, तन्निरीक्षणन्त्ववश्यमेव विधेयम्. काचिजगौ प्रागिदं जिनालयद्वारमुद्घाटितमासीदिदानी तदावृतं विद्यतेऽतो द्वारं पिधाय वस्त्रापहारकस्तत्रैवान्तः स्थितः संभाव्यते, इति तदुक्तिं सत्यां मन्यमानाः समस्तदेव्यो द्वारप्रदेशमासाद्य प्रोचुः, वस्त्रहारिन् ? अस्मत्स्वामिनीवसनं सत्वरं समर्पय, तमस्विनी व्यतीतप्राया, साम्प्रतमेव विभातसमयो भविष्यति, दूरतरमस्माभिर्गन्तव्यमस्ति, देवयं परिधातुं मानवा अयोग्या इत्यवितथमवेहि, अस्मदीयमम्बरं वितरिष्यसि चेन्नृत्यनिरीक्षणमुदितमनसा वया पारितोषिकं प्रदत्तमिति मन्यामहे, केनचित्कार्येण चाऽपहृतं तदपि तत्प्रत्यर्प्यताम् । यत्किमपि तव कार्य साधयिष्यामः, नरो वा नारी वा सद्यो द्वारमुद्घाटयतु, विलम्ब न सहा महे, देवतावचनं कदापि व्यलिकं न जायते, इत्थं देवीवचनविश्वस्ता खच्छमनोवृत्तिरिमती झटिति द्वारं विवृणोति स्म, तदेक- | रष्टयोऽप्सरसस्तां निरीक्ष्य परमं विस्मयं प्रापुः । वीरमती जगाद, यदि मत्कार्य निष्पादयत तदा युष्मदंशुकं ददामि, मुख्या
देवी बभाषे प्रियभगिनि ? कीदृग्विधं तव कार्य ? तत्स्वरूपं प्रागेव निवेदय, अस्मिन्विषये लजा न विधेया, यतः-आहारे व्यवहै हारे च त्यक्तलजः सुखीभवेत् । ततो वीरमत्या भणितम् , देव्यः ? मत्सपत्नीकुचिपयोधिसमुत्पन्नः सुधारश्मिरिव चन्द्राभि
धेयः सूनुर्विद्यते, मन्दभागधेया नाहं सुतसुखमनुभवामि, तस्मादिदं सतां निन्धं स्तैन्यं मयाऽकारि, देव्यः प्रोचुस्त्वया कथमिद मस्मद्वृत्तान्तमज्ञायि ? वीरमती बभाण, केनचिद्विद्यारेण पालितः शुकराजो मदन्तिकं समेत्य मामिदं सर्वमचीकथत् , अन्यथा युष्मार्क दर्शनं मे कथं भवेत् । प्रार्थितप्रदायिन्यः ? निर्मायया मया निजचेष्टितं सर्व न्यगादि, अधुना मे पुत्रामिलापां पूरयि
॥ १७॥
For Private And Personale Only