SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan भावपूजां विधाय सङ्गीतरसलुब्धास्ताः सञ्जीकृतवाद्या विविधनाट्यकलाभिर्मियोमिलितभावाः प्रभारग्रे नृत्यं प्रारेभिरे, सारीगमप्रमुखस्वरभेदोद्भुतोऽनेकविधगीतध्वनिस्तत्र समुच्छलितः, काऽपि देवासुरमध्यमानक्षीरोदधिधीरनादिमृदङ्गं काऽपि मधुररसदायिनी वीणां वादयति, काऽपि ढक्कामपराः काहलादिवाचानि वादयन्ति, एकद्वित्रिचतुस्तालब्रह्मतालादिसप्रभेदं नाट्यं विधाय जातश्रमोऽप्सरोगणो व्यरमत्. इति श्रीचन्द्रराजचरित्रे प्रथमोल्लासे चतुर्थः सर्गः ॥४॥ अथ जिनमन्दिरान्तिके तत्र बिमलजलसंभृता पुष्करिण्येका समस्ति, तदुपकण्ठभाजस्तास्तत्र स्वस्ववसनानि विमुच्य निजश्रममपहर्तुकामा स्तस्यां पुस्करिण्यामवातरन् । परस्परमुपहसन्त्यःक्रीडारसमनुभवन्त्यो वीतभयास्ता रेमिरे, इतो वीरमती निजावसरमासाद्य सद्योऽविदितसञ्चारा वस्त्राणि निकषा गत्वा निजाभीष्टकर कीरकथितमेव नीलवनमपहृत्य प्रभुमन्दिरान्तः प्रविश्य तद्द्वारं पिधाय जिनेन्द्रचरणौ शरणीचकार, ततो दृढचित्ता सा निजमनोरथं निष्पन्नं मन्वानाऽतिष्ठत , अथ निवृत्तसलिलक्रीडाः सकला देव्यः समासादितवापीतटाः स्वस्ववसनानि परिहितुं लग्नाः । मुख्यात्वलचितनिजासिताच्छवसना यूथभ्रष्टा हरिणीव विलक्षीभूता देवीवृन्दमपृच्छत् , सख्यः ? नायं हास्यावसरः, कयाऽपि मदीयमंशुकं गृहीतश्चेत्सत्त्वरं प्रदीयताम् , अखिला अपि तद्वचनश्रवणचकिता निबद्धाञ्जलयस्ताः सविनयं विज्ञापयामासुः, ज्येष्ठभगिनि ? सततसेवनीयां त्वामुपहसितुं वयं किमुचिताः ? इतिकृतशपथास्ताः पुनरवोचन् , स्वामिनि ? यत्सहायेन वयं जीवामस्तस्या अविनयं मनसाऽपि चिन्तितुमसाम्प्रतमस्माकम् । यमाश्रित्य यो जनः प्रमोदते स तद्विघाताय कथं प्रवर्त्तते ? For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy