________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
उक्तश्च-भग्नाशस्य करण्डपिण्डिततनोगुंतेन्द्रियस्य चुधा, कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सचरमसौ तेनैव यातः पथा, स्वस्थास्तिष्ठत दैवमेव हि नृणां दुःखे सुखे कारणम् ॥१॥ अथांशुमाली दिगन्तरप्रयाणं कृत्वा लब्धश्रम इव स्नातुमुदधौ निममञ्ज, विविधविहगगणा विमुक्तमुखमुद्रा गगनाङ्गणं घोषयन्तः स्वस्वनीडानाश्रित्य निजापत्यानि संभावयामासुः । सन्ध्यासमयवेदिनो निजकर्तव्यपरायणा बभूवुः । षोडशकलाकलितो ललितो नभोभवनं भासयन् शीतभानुर्गगनाङ्गणे प्रादुर्भूतो मनोभूभूपतेरप्रतिहतचक्रमिव विरहिजनमानसानि खण्डयामास, तस्मिन्समये निजागरक्षिका विश्वासनिकेतनं चेटी गृहरक्षायां नियुज्य वेषं परावर्त्य वीरमती स्वार्थग्रथिलैकाकिनी नगरादहिर्निरीयाय, अहो ? अलौकिकमिदं स्त्रीचरित्रम् ! यतश्चोक्तम्स्त्रीणां चरित्राणि हि लक्षमेक-मुपस्थिता लचयुगं तनोति । रज्जुप्रसङ्गेन दिवा बिभेति, विमोटयेनागफणां निशायाम् ॥१॥ विलोक्य रामाऽऽखुमहो विकम्पते, पश्चाननं दारयति क्षणेन । शय्यां समारोहुमशक्तभावा, धराधरेन्द्रं सहसा विलक्ते ॥२॥ निमञ्जति क्षीणजलापगायां, तरत्यहो! वारिधिमात्मसिद्धये । अनेकधा चित्रकरं रमाणां, विजानतां सुझनराश्चरित्रम् ॥३॥ दिग्मण्डलं द्योतयन्ती सर्वतः शशाङ्कज्योत्स्ना प्रास्फुरत् । विशेषतो निशाचारिदुराचारिणां संचारै|रतरा रजन्यभवत् , तद्यथा-पुरः पुरो वनं वनं वने वने महागिरि-महागिरी महागिरौ विराजते गुहागृहम् ।।
गुहागृहे गुहागृहे विहारतत्परो हरि-हरौ हरौ निरङ्कुशः कृतेभसाध्वसो ध्वनिः ॥१॥ किमहो? अचचुष्याणि मनुजाङ्गप्रसनचपलचण्डपुण्डरीकाननानि काननानि भयप्रदानि जातानि.
For Private And Personlige Only