________________
ShriMahavir Jain ArachanaKendra
Acharya
Gyan
॥चंद्रराजचरित्रम् ।।
प्रथमोबासे
चतुर्थः
न देवतीर्थेनं पराक्रमेण, न मन्त्रतन्त्रैर्न सुवर्णदानैः । न धेनुचिन्तामणिकम्पवृक्ष-विना स्वपुण्यैरिह वाञ्छितार्थाः ॥ ४॥ ___ मातः ? अस्मिन्विषये यथामति यतिष्ये, फलसिद्धिस्तु दैवायत्तैव किन्तु त्वया स्थिरचेतसा धर्मोयतया माव्यम् , जननि ! निजवाञ्छितप्रदमेकं मदुक्तं वचनं सम्यगवधारय, येन तव मनश्चिन्ता विनंत्यति, अस्मिन्नेव वने कौवेर्या दिशि त्रिभुवनतिलकायमानोऽच्छस्फटिकमणिनिकरकरैः सहस्रकरं निस्तेजसं कुर्वन् प्रथमतीर्थकरप्रासादो विद्यते. यत्र चैत्रपवित्रपूर्णिमायां निशीथिन्यां स्फारदीव्यालङ्कारभासुरोप्सरोगणो गृहीतनाव्योपकरणो महोत्सवं विनिर्मातुं समेष्यति । तास्वेका नीलाम्बरधारिणी मुख्या देवी विद्यते, तद्वस्वं यदि तव हस्तगतं भवेत्तदाऽचिरेण त्वत्कार्यसिद्धिरित्यसंशयं विद्धि । वीरमती जगौ, भवता कथमिदं विज्ञातम् ? शुकोऽवादीन , पुराऽहं चैत्रपूर्णिमायां तेन विद्याधरेण साकं तस्मिन्जिनालये यात्रायै जग्मिवान् , तेनेदमवेदिषम् । तत्र त्वयैकाकिन्यैव सप्रमोदं गन्तन्यम् , मदुक्तसङ्केतो न विस्मरणीयः। एवं तां विज्ञाप्य सद्गुणैकमन्दिरं कीरः | सहसोड्डीय गगनमार्गमगमत् । तद्वियोगव्यथिता वीरमती नेत्रयोरश्रुधारां धारयन्ती खेहाकुरं द्योतयामास. इतः पार्थिवादिपौरजनाः क्रीडाभिः श्रान्ता इव मधुमहोत्सवं समाप्य पुरप्रवेशं चक्रुः । सूर्योऽपि तद्विश्रान्तिदित्सुरिवास्ताचलमगमत्. अथ सस्त्रीजनपरिवारिता वीरमती शुकवचनं स्मरन्ती दिनानि व्यतिचक्राम, क्रमेण कीरभाषिता सैव चैत्रपूर्णिमा समागता, वीरमती तदेव शुकवचनमस्माषीत् , यतोऽस्मिञ्जगति निखिलदेहिनः स्वार्थंकदक्षा भवन्ति, स्वार्थमूलैव भुवनरचनेयं विज्ञायते, स्वार्थप्रियाः सर्वेऽपि जन्तव उद्यमपरा जायन्ते तथाऽपि फलसिद्धिस्तु कर्मानुसारतो लभ्यते.
For Private And Personlige Only