SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Achana agarson Gyarmande ॥ चंद्रराजचरित्रम् ॥ प्रथमोबासे चतुर्थः ॥१४॥ सर्मः॥ तथाच-पठितं श्रुतश्च शाखं, गुरुपरिचरणं महत्तपश्चरणम् । धनगर्जितमिव विपुलं, विफलं सर्व दयाविकलम् ॥५॥ अपि च--क्रीडाभूः सुकृतस्य दुष्कृतरजः संहारवात्या भवो-दन्वन्त्रौर्व्यसनाग्निमेघपटली सङ्केतदूती श्रियाम् । निःश्रेणित्रिदिवौकसः प्रियसखी मुक्तेः कुगत्यर्गला, सच्चेषु क्रियतां कृपैव भवतु क्लेशैरशेषैः परैः ॥ ६॥ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं, वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् ।। भारोग्यं विगतान्तरं त्रिजगतः श्लाघ्यत्वमपेतरं, संसाराम्बुनिधि करोति सुतरं चेतः कृपासङ्कलम् ॥७॥ तस्माद्दयावता भाव्यं तिर्यग्वन्धनं महापापमूलमिति मुनिवचनेन प्रतिबुद्धः स विद्याधरेन्द्रो गृहीतनियमो मां बन्धनाद् भवचारकादिव व्यमुचत् । मुनीन्द्रं नत्वा ततोऽहं तदुपकारं विचिन्तयन्वनान्तरमतिक्रामन्नत्र समागत्य रसालशाखायामुपविटस्तावत्या व्यलोकयम् । देवि ? त्वत्तो मे किश्चिदपि गोपनीयं न विद्यते, मामवितथवादिनमेव जानीहि, मयि दृष्टे तव चिन्ता न स्थास्यति, वीरमती दध्यौ, विदितश्रुततचोऽयं शुको मे पुत्रचिन्तामपनेष्यति, यतोऽयं विद्याधरेण सकलशास्त्ररहस्यमध्यापितो विद्यते । इति विचिन्त्य सा तं प्रत्यवदत शुकराज! समयसम्पद्भाजनस्य मे मानसं पुत्रचिन्ता भृशं दुनोति. यतः--अपुत्रस्य सुखं नास्ति, नैव निद्रा न शान्तता | सत्कृत्यन्तु कुतस्तस्य, चिन्ताग्रस्तस्य सर्वदा ॥१॥ अधुना सत्यभ्रातरं त्वामवैमि, ततो मन्त्रतन्त्रादिप्रयोगेण यदि मां निश्चिन्तां करोषि तदा तव विज्ञानशक्तिं सत्यां बधि, अन्यथा तव सामर्थ्य कथं जानीयाम् ? बन्धो ? यद्यस्मिन्समये मां नोपकरिष्यसि चेत्तवसङ्गतिर्निष्फलतामेष्यति, विजयादशम्यां यद्यश्वो न धावति तर्हि तद्रक्षणं श्रमजनकमेव, प्रियवन्धो ? त्वन्तु पण्डितोऽसि, अतस्त्वां मत्प्राणतोऽप्यधिक 5 ॥१४॥ For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy