________________
Shri Mahavir Jain Aradhana Kendra
*O***@****•**••*****O***OK→
www.kobatirth.org
उपकारः प्रियसुहृत्, सहायो वैराग्यं, गृहमुपशमो यस्य स सुखी ॥ ४ ॥ यत्सन्तोषसुखं यदिन्द्रियदमो यच्चेतसः शान्तता, | यद्दीनेषु दयालुता यदपि गीः सत्यामृतस्यन्दिनी । शौर्य धैर्यमनार्यसङ्गविरतिर्या सङ्गतिः सञ्जने, एते ते परिणामसुन्दरवराः सर्वे विवेकाङ्कुराः ||५|| दिने दिने मञ्जुलमङ्गलाली, सुसम्पदः सौख्यपरम्परा च । इष्टार्थसिद्धिर्बहुला च बुद्धिः, सर्वत्र सिद्धिः सृजतां सुधर्मम् ।। ६ ।
देशनान्ते पञ्जरस्थितं मां निरीक्ष्य तेन मुनिना पुनः स जगदे भो भद्र ? तिर्यग्बन्धनं महतेऽनर्थाय जायते - तद्यथायो वैतिरवां बधबन्धमाचरेत् स कामकामी लभतेऽपवादम् । परत्र घोरां निरयादियातना, - मनन्तकालं सहते हताशः ॥ १॥ यः प्राणिनं बन्धगतं विधत्ते, परोपहासं च तनोति केल्या । परोपतापप्रदमुग्रवाक्यं मृत्योरपि त्रौति स मृत्युराद्यः ॥ २ ॥ बन्धनस्थिताः प्राणिनः परमं दुःखं वेदयन्ति, ततो धमार्थिना कोऽपि जीवो बन्धनगतो न विधेयः सर्वेषां सुखमेवेप्सितम् . सर्वाणि भूतानि सुखे रतानि सर्वाणि दुःखस्य समुद्विजन्ति । तस्मात्सुखार्थी सुखमेव दत्ते, सुखप्रदाता लभते सुखानि ॥ १॥ तिरक्षा बन्धने यो रक्तो भवति स दयां निहन्ति, दयामन्तरा कथं धर्मसिद्धिः,
उक्तञ्च - कृपानदी महातीरे, सर्वधर्मास्तृणाङ्कुराः । तस्यां शोषमुपेतायां कियन्नन्दन्ति ते पुनः ॥ १ ॥ न सा दीक्षा न सा भिक्षा, न तद्दानं न तत्तपः । न तद्ध्यानं न तन्मौनं, दया यत्र न विद्यते ॥ २ ॥ दयादयितया शून्ये, मनोवासगृहे नृणाम् | दानादिदूताहूतोऽपि धर्मोऽयं नावतिष्ठते ॥ ३ ॥ यस्य चित्तं द्रवीभूतं, कृपया सर्वजन्तुषु । तस्य ज्ञानश्च मोक्षश्च न जटाभस्मचीवरैः ॥ ४ ॥
For Private And Personal Use Only
←************@*****@***@**
Acharya Shri Kassagarsun Gyanmandir