________________
Acharya-sankalamagranepamana
॥ चंद्रराज- चरित्रम् ॥ ॥१३॥
प्रथमोल्लासे चतुर्थः सर्गः॥
पि मानवा विषमां शेमुषी न मुञ्चन्तीत्यसंशयम् । बागमे चैतत्प्रसिद्धम् , मनुजवत्तियश्चोऽपि पञ्चमगुणस्थानाधिकारिणो जायन्ते, वयं यद्यप्यम्बरचारिणस्तथापि निखिलशास्त्रसारवेदिनो भवामः। इयं स्वजातिप्रशस्तिाय्यान त्वपरलघुताद्योतनाय विहिता, इत्थं शुकवचनामृतं श्रोत्रपुटेन निपीय प्रमुदितचेता वीरमती जगाद, शुकराज ? भवान् सत्यसन्धानां धौरेयो विभाति, बुद्ध्यासुरगुरुसमानो विभाव्यसे, अनेन तवागमिकवाग्विलासेन पुलकितगात्री निजजीवितादपि भवन्तं बल्लभं मन्ये. इदानीं विषमव्यसनार्णवनिमग्नां मामुद्धर्नुमिवास्मिन्नुपवनेऽन्यप्रेरणया वा स्वेच्छया समागतोऽसि ? शुकोऽवदत् , केनचिद्विद्याधरेन्द्रेण पालितोऽहं विविधफलालीलालितोऽहं वाग्विलासेन तन्मनोरञ्जयम्, सोऽपि मां निजजीवितादधिकममन्यत, सुवर्णपञ्जरेनि वसन्नहं तदुपदिष्टं सर्व कार्यमकार्षम् । अथान्यदा गृहीतपञ्जरः स विद्याधरेन्द्रो मुनीन्द्रं वन्दितुं गतः, कृतवन्दनक्रियो निवद्धाञ्जलिः स मुनेरन्तिके भूमावुपाविशत्, मुनिदर्शनेन निष्ठितपापोऽहमपि तमेव ध्यायनेकाग्रधिया तस्थिवान् । समयविन्मुनिना वितीर्णधर्मलाभाशिषा धर्मदेशना प्रारब्धा
जिनेन्द्रपूजा गुरुपर्युपास्तिः, सत्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य, नृजन्मवृक्षस्य फलान्यमूनि ॥१॥ त्याज्या हिंसा नरकपदवी नानृतं भाषणीयं, स्तेयं हेयं सुरतविरतिः सर्वसङ्गानिवृत्तिः। जैनो धर्मों यदि न रुचितः पापपङ्कावृतेभ्यः, सर्पिर्दुष्टं किमिदमियता यत्प्रमेही न भुते ॥ २ ॥ करे श्लाध्यस्त्यागः, शिरसि गुरुपादप्रथमनम् , मुखे सत्या वाणी, श्रुतमवितथं च श्रवणयोः । हृदि स्वच्छा वृत्ति-विजयिभुजयोः पौरुषमहो, विनाऽप्यैश्वर्येण, प्रकृतिमहतां मण्डनमिदम् ॥३॥ | पिता योगाभ्यासो-विषयविरतिः सा च जननी, विवेकः सौन्दर्य, प्रतिदिनमनीहा च भगिनी । प्रिया चान्तिः पुत्रो-विनय
मशीन का ॥ २ ॥ को घामको, विनाऽप्यैवर्षे भगिनी । प्रिया
॥१३॥
For Private And Person
Only