________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
हे शुक ! यदि भवादृशा दुःखेन्धने दावानला भवेयुस्तदाऽन्येषां का कथा ? यो हि मूढमतिरनधिकारिणे परस्मै गोप्य* मपि निजवृत्तान्तं निवेदयति स केवलं पराभवपदं व्रजति.
उक्तश्च-रहस्यं ख्यापयनज्ञो, यादृशे तादृशे जने । कार्यहानि विपत्तिञ्च, लभते हि पदे पदे ॥१॥ ___ अतो गुप्तवृत्तान्तमनुद्घाटितमेव वरं मुधा प्रकाशनेन किं फलम् ? ततो मधुरगीः शुकोऽब्रवीत् , नृपवल्लभे ? मैवमखर्वगर्व निवेह, यद्यत्कार्य विहगाः साधयन्ति तद्विधातुं नरा अप्यप्रभवाः, तनिशम्य कौतुकितमानसा सा प्रोवाच, रे शुक? वितथवचनं वदन्कि न जिपि ? सुलभसकलसाधनसम्पत्योपादेयाहार्यबुद्धेः पटुतरकरणग्रामान्मानवाज्ज्ञानविकला पक्षिजातिः कथं दचा ? शुकोऽकथयत् , देवि ? असिन्भुवनकोशे पक्षितुला वोढुं कः क्षमः ? हृषीकेशवाहनं प्रौढप्रभावः पक्षिराजो वैनतेयस्त्वया किं न श्रुतः ? यमधिरुह्य विजितभुवनत्रयो विष्णुर्विष्टपत्रयाधिपतिरितिभण्यते. कविजनमुखमण्डनं भगवती सरस्वती देवी हंसवाहनराजिता जगत्ख्यातकीर्तिलोकत्रयजाड्यहारिणी जाता तहेतुर्विहंग एव, तथैव कस्यचित् टिटिभस्याण्डानि रत्नाकरो स्ववेलाजलेन जहार, तत्तस्य धाय विज्ञाय परिभूतेन तेन सकलपक्षिगणं मेलयित्वा निवेदितम्, अनेनाविनीतेन जलधिना मे संसारसर्वस्वमपहृतम् । तदयं निजाविनयफलं लभताम् । गरुडादिपक्षिगणैर्हेलया तमब्धि विजित्य तदण्डानि समानाय्य तस्मै वितीर्य स निश्चिन्तीचके, कस्यचिच्छ्रेष्ठिनो वियोगेन मनोभवभवातिमसहमानां तद्वल्लभां च प्रत्यहंद्वासप्ततिनूतनवाचाभिः शुकराजोऽखण्डशीलां रक्षेतिसुप्रसिद्धमाख्यानं किं त्वया नाश्रावि ? नैषधिदवदन्तीसम्बन्धघटकोऽपि मरालो बभूवेत्यनल्पानुपकारान्विहङ्गमा विनिर्ममुः। विज्ञाताक्षरमात्रा अपि पतत्रिणो जीवदयोपकार न विस्मरन्ति, भूरिशास्त्रवेदिनोऽ
For Private And Personlige Only