________________
॥चंद्रराज
चरित्रम् ॥ ॥११॥
वारिण्येव मम जलकेलिः समाप्तिं व्रजति, विलोडितपयोभिः किमन्यदधिकमिति कश्चिद्युवा निजदयितां दृढमालिङ्गति स्म, | प्रथमोबासे एवं विविधजलकेलिचेष्टा यथाभिप्रेतं पौरजनाः प्रतेनुः, प्रकटितानङ्गविकृतिवीरसेननरेशो घुसृणागुरुमृगमदजलनिभृतशृङ्गया। तृतीयः चन्द्रावत्या मालूरायमाणपयोधरयुगले प्रजहार, साऽपि द्विगुणितप्रमोदा तथैव कनकशृङ्गीभृतसुरभिवारिणा तं तथा छोटया
सर्गः ॥ मास, यथा तन्नयनयुगलं मुकुलितमभूत. शारदेन्दुवदनाः कतमाः प्रमदास्तत्र कलरवेण विजितपरभृतवनितारवाः सरसं निबद्धताला मधुरगीतानि जगुः । मेखलाकिङ्किणीनादितकटीतटनिवेशिताकाः काश्चिद्युवतयः पृथुतरनितम्बबिम्बस्तनभारमुद्वोढुमपारयन्त्यश्चम्पकतरुच्छायासु निषेदुः । का अपि वधूट्यः सहकारशाखासु दोला विरचय्य निजमनोरथानिव शिशूनान्दोलयामासुः। कतिचिद्रमण्यो निजाभकान्पयोधरपीडितवक्षस्थलेषु गाढमापीड्य कृतार्थत्वं मेनिरे. काश्चन वामाच्यो गृहीताङ्गुलिपल्लवान्त्रिजबालान् गतिशिक्षिका इव चारुचक्रमणं शिक्षयामासुः । अपरा नितम्बिन्यः प्रतिकूलवर्तीन्यपत्यानि सप्रत्यभिज्ञानं विचित्रकौतुकजनकक्रीडनकप्रदानेन प्रीणयामासुः। अन्या रतिविलासभङ्गकारिणोऽश्रुधाराऽऽविललोचनानङ्गजान्मिष्टानेन रञ्ज| यामासुः । काश्चिन्मदिराक्ष्यः कल्पतरुकन्पानिजतोकान्कन्पयन्त्यः पयोधरपयसा पुपुत्रः, अनङ्गवशमतिः कश्चिद्विलासी शिथिलितत्रपोंऽसनिविप्तकरगृहीतकुचाग्रो द्विरदपतिरिव मन्थरेण क्रमन्यासेन जगाम. स्वल्पेऽपि वनि मार्गसमुद्भवपरिश्रमापनोदमिषेण मन्दगतेर्वल्लभायाः प्रकटितमनोभववेगमरुयुगलं मुहुः स्पृशन्कश्चिद्युवा व्रजति स्म. इत्थं विरचितक्रीडाप्रकार पौरजनं सपरिजनं महीपतिञ्च निरीक्षमाणा जलज्ज्वलनमानसा चीरमती निःश्वासततिं विस्तारयन्ती भृशमरतिस्थानं जज्ञे. | विस्मृतोपवनविहारा, सारासारविमूढधीः सा भृशं व्याकुलीभयेति व्यलपत् , अबलानां खन्वापत्काले विलपनमेव मुख्य साधनम् ,
For PvAnd Personale Only