SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ निजजनकानुकारी चन्द्रकुमारोऽपि सवयोभिः समन्वितो माधवक्रीडां विनिर्मातुं प्रारंभे, सभार्यः क्षितिपतिनिखिलं जनं स्वमपि बनविहृतिप्रसङ्गश्रान्तमवेत्य स्वच्छाम्बुनि सरसि सञ्जीकृतवारिकेलिपरिच्छदप्रपश्चोऽवातरत् , रोमाञ्चितदेहा रमण्यो नाभिदघ्नेऽपि वारिणि मन्दं मन्दं निहितचरणा भीरुस्वभावतया प्रियपाणितशयाश्चिरेण विविशुः । धनकठिनोबतपयोधरपीडनैस्तनिखिलमपि किलालं पुरस्तात्यक्षिपन्त्यः सरसिजायः प्रथुतरनिजकुम्भभिन्नतोया वनकरिणीरनुकुर्वन्तिस्म. निर्मलजलमन्तरा सरोजभ्रान्त्या युवतिमुखमुद्रामनुध्यायन्प्रमत्तमधुपो विफलंपरिश्रममवाप, मंदतरबुद्धिः खलु निजहितं कथम| वैति । सरलनवमृणालनालबाहुश्चटुलशिलीमुखनयना तन्वङ्गी निजवपुलतामनुकुर्वन्ती पयोजिनी कयाचित् कशाङ्गया सरभसं समालिलिङ्गे, कल्लोलमालापहृतांशुका काचित्कामिनी प्रथुनितम्बाभोगे निविष्टदृष्टिं प्रियपतिं निरीक्ष्य जातव्रीडा विलोडनक्रियाभिर्जलं कलुषीचकार, नाभिमात्रे वारिणि समवतीर्य विच्छिन्नकचकलापबन्धनायाः सरभसोत्कटं तरन्त्याः कस्याश्चित्तन्वङ्गायाः कुचयुगलमेव तरण्डकं बभूव, निजप्रियतमे जनभयात्पलायितेऽपि युवतिघनोन्नतस्तनविम्बमोहितोदकसस्थितमुग्धकोकाङ्गना विरहवेदनां न विवेद, मृदङ्गि ? निसर्गहारिण्यसिन्सकते चकिततया स्थिरतामलभमानाऽसौ राजहंसी तावकीनां गतिं शिक्षितुमिव गमनागमनानि वितनुते, कृशाङ्गि त्वन्नयनयुगापहतविभ्रमासौ पाठीनप्रियाऽपीतः सलिलादनेकशो नभस्तलमुत्पतन्ती पूत्करोति विलोकय ! इदमिदमित्यशेषजलनिवासिमनोहरसच्चवृन्दं निर्दलयस्तदंसविन्यस्तदक्षिणेतरभुजः कश्चियुवा चकोरलोचनां सरसि रमयति स्म. कठिनस्तनचूर्णितोऽपि कल्लोलचयो विलासवतीनां युवतीनां बक्षसि मुहुरपतत्, बुधजनोऽपि युवतिषु खलु विशेषमोहं ब्रजति, तर्हि जलात्मकानां किमु वक्तव्यम् । वरतनु ? त्वदीयकान्ति For And Persone Oy
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy