________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
चतुर्थोडासेदशमा सर्गः॥
चंद्रराज- | शिवकुमारःसंसृतिदायिनींपैतृकींनटक्रियांदरतस्त्यक्त्वालोकवंशाग्रेदुरारोहांक्रियादिदर्शयिषुरपूर्वनटत्वमङ्गीचके-चारित्रचित्रक्रि- चरित्रम् ॥ यया स्वकीय-मात्मानमुद्ध मनाः स भव्यः । लोकोत्तरं वर्म यथाविधिज्ञः, समाससादोज्झितबाबमावः ॥ १॥ गुणावली
प्रेमलालक्ष्मीशिवमालाप्रमुखा अन्या नृपाङ्गना भवाटवीं भुजङ्गीमिव मन्यमानास्वपतिमार्गानुसारिण्यश्चारित्ररत्नं स्वीचक्रुः । ॥१७॥ ITI भव्याः सर्पमिव त्यजन्ति विभवं राज्यादिकं नश्वरं, मोगान्रोगहतान्भवाजिनकाँच्छवूनिवामन्यते । सौहार्दप्रथितं निजं परिजनं
जानन्ति विनप्रदं, सद्विज्ञानरसप्रियाः प्रियतरं कासन्ति निःश्रेयसम् ॥१॥ ततश्चापरे सर्वविरतिपालयितुमक्षमाः प्रभुपादान्ते विविधान्तनियमान् जगृहिरे। सम्यक्समाराधित एष धर्मः, सम्यक्त्वमूलो हतकर्मशूल:। येनेह जन्मान्तरितस्य तस्य, स्वर्गापवर्गस्य सुखं न दूरम् ॥ १॥ ततोऽन्यत्र विहर्तुमिन्द्राधष्टादशभिर्गणभृद्भिश्चन्द्रादिमहर्षिभिश्चपरिवृतोभगवानक्षत्रगणैविराजितश्चन्द्र इव जगाम, निजपादपद्मनभूतलंपवित्रयतास्वामिनोभक्त्येवपादपाःप्रणतामभूवन , कण्टकगणाचाधोमुखाः शकुनाच प्रदक्षिणा जज्ञिरे, ऋतुगणोऽपीन्द्रियार्थानुकन्यं भजतेस्म, वायुरप्यनुकूलो वौ, त्रिजगदम्पार्थे जघन्यतोदिबोकसामेकाकोटिरभवत् । त्रिभुवनपतेः केशाः श्मश्रुनखाश्वभवान्तरोद्भुतकर्मच्छेदालोकमयादिव नाव न्त, यत्रयत्रस्वामिनोगमनंतत्रवैरमायतिवृष्टिदुर्भिचस्वनक्रपरचक्रमयानावृष्टिप्रमुखाउपद्रवा न भवन्ति । यतः-निखिलजनमनःसूत्पादयद्भिनितान्तं, स सुखमतिशयैर्यो-भूप्रदेशं मरुद्वत् । विहरति सह चित्र,चोभयन्दुर्विपाकान् ,सुरनरगणसेव्यस्तीर्थनाथोविनाथ:
॥१॥ यतोमुनीन्द्रा नैकत्र तिष्ठन्ति-चिरमेकत्रवासेन,बर्द्धते रागभावना । विरागमूला यतयो-योग्याहारविहारिणः॥१॥ |भापगानामिवाम्बून्य-प्रतिबद्धानि नित्यशः। मुनीनांनिर्मलान्येषां भवन्ति हृदयानि वै ॥२॥ अथ विहितपञ्चाङ्गप्रण
॥१७२॥
For Private And Personlige Only