________________
ShriMahavir JanArchanaKendra
Acharya:shkailassagarsunGyanmandir
प्रकीर्तितं, विविधासक्तिविवर्द्धनक्षमम् ॥ ३ ॥ निखिलं प्रविहाय साधनं, जिनदीचा बहवो भजन्ति । गुणिनस्तु तरन्ति केवलं, न हि सुलभं प्रभुतास्पदं नृणाम् ॥ ४ ॥ त्यजन्ति ये नराः चुद्रा-गृहीत्वा व्रतमुत्तमम् । महानर्थपराभूता-भ्रमन्ति भववारिधौ ॥ ५॥ चारित्रारित्रसाहाय्या-लब्धसद्गुणपोतकाः । घोरं संमृतिपाथोधि, तरन्ति तरसा नराः ॥ ६॥ भीरवो व्रतिनो भ्रष्टा-दुरन्तां दुर्गतिं गताः । पापच्यन्ते बलक्षीणाः, प्रमादो हि विघातकृत् ॥ ७॥ अतोमनीषिभिर्यद्विधेयंतत्सम्यविचार्यैव विधातव्यं येन पश्चात्तापो न जायते । चन्द्रराजाप्रोवाच-स्वामिस्त्वदीयवचनामृतमद्य पीत्वा, हृद्यं विशुद्धिजनक प्रगतोऽस्मि तृप्तिम् । चारित्रपालनमिहास्त्यतिदुष्करं त-हीरोजेनस्य सुतरां न तु मादृशानाम् ॥१॥ जगत्प्रभुस्तथाविधांतस्थबलीयसींभावनामाकलय्यचारित्रदाने निजामिप्रायदर्शितवान् । ततश्चन्द्रनृपो हृष्टो-यथाऽहिःकञ्चुकीं स्वयम् । सर्वानुत्तारयामास खलङ्कारान्विरक्तधीः ॥१॥ दुष्कर्मभूरुहाणां, मूलानीवोद्धरन् शिर:केशान् । विरराज चन्द्रराजा, प्रारब्धाचारसक्रियाकाण्डः ॥२॥ अथ कम्पविदात्मज्ञो-भगवाँलोकपावनः । मुनिवेषं ददौ तस्मै, भववार्धिमहातरीम् ॥३॥ शिवमायाँ वशीकर्तृ-मिव चूर्ण ततोऽधिपत् । प्रभुस्तच्छिरसि प्रेम्णा, नमे सुरभयन्दिशः ॥ ४॥ अथैतसिन्क्षणे देवाः, शक्रमुख्याः प्रचिचिपुः । वासचूर्ण नभोमार्ग, पूरयन्तो नृपोपरि ॥ ५ ॥
ततः समयविजगत्स्वामी महाव्रतान्युच्चारयामास, ततश्चन्द्रराजर्पिसुराऽसुरनरेन्द्रा ववन्दिरे, सुमतिमन्त्रीश्वरोऽपि हितोद्य|| तस्तस्मिन्समये भवार्णवतारिणींदीक्षामग्रहीत्-गृहावासस्थोऽयं, व्यधित सचिवत्वं नरपतेः, कृतश्च क्षेमत्वं, नरपतिजनानां
बहुतरम् । इदानींनिर्वृत्तो-ऽक्षयसुखसमीचादृढमतिः,मुनिर्भूत्वा जज्ञे,निजपतिनिदेशैकवशगः ॥ १॥ अथविदितभवखरूपः
For Private And Personlige Only