SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ AcharyanKadamagranGamana मा चतुर्थोचासेदशमः सर्गः॥ चंद्रराज-ITI द्वान्धवाः। चित्तस्पन्दितकम्पनामनुभवन्विद्वानविद्यामयीं, निद्रामेत्य विचूर्णितो बहुविधास्वमानिमान्पश्यति ॥ १५ ॥ भव्याचरित्रम् ॥ स्ततो बाह्यसुखाभिषङ्गं, हित्वाऽञ्जसा नित्यसुखं श्रयद्धम् । निराश्रयं निर्मलमात्मनीनं, येनाऽपुनर्जन्म जना लभन्ते ।। १६ ॥ इतिप्रभुदेशनाऽमृतपानेन सविशेषमुल्लसन्मनःक्षेत्रश्चन्द्रराजासुदिनंमन्यमानोऽधिकाधिकांभावनांभावयामास–धन्योऽस्मि ॥१७१॥ लोकेषु महामहिम्न-खिलोकनाथस्य पदं प्रपन्नः । काहं विमूढः क्षितिभारधारी, केदश्च वृत्तं मुनिपालनीयम् ॥ १॥ प्राचीनपुण्योपचयः प्रकामं, शुभार्थिनो मे फलितोऽद्य हृयः । कुतोऽन्यथा स्थावरजङ्गमाना-मीशं जिनं द्रष्टुमह समर्थः ॥ २॥ शक्रादयोदेवास्तत्रागतास्तस्मै नरेन्द्राय धन्यवादमवीवदन् । ततोगुणशेखरप्रमुखा राजसुता विहिताञ्जलिपुटा प्रभुप्रार्थयामासुः। भगवन् ? जगदाधार , शिवशर्माभिलाषिणः । व्रतशिक्षाप्रदानेना-ऽनुगृहाण नृपादिकान् ॥ १॥ प्रभो ? स्वत्कृपया नावा, दुस्तरोऽपि भवार्णवः । सुतरो जायते सद्य-स्त्वद्भक्तिमरितात्मनाम् ॥ २ ॥ ततोविज्ञाततद्भावोभगवान् कांस्यभाजनस्थपयोबिन्दुवनिर्लेपचन्द्रचित्तंजाननपि तं धर्मे दृढीकर्तुंस्त्रान्तिके समाहूय निजगाद हेचन्द्र ? चन्द्रनिभशैत्यगुणाकरोऽसि, चारित्ररत्नमनघं यदवाप्तुमद्य । उद्युक्तवानचलबुद्धिरसि बितीश, योग्यं तदस्ति भवतः सुकुलप्रसूतेः ॥ १॥ केचित्सुकृतिनोऽचिरेण गृहीतचारित्राः सिंहवदन्यांस्तारयन्तःस्वयंभवोदधिंसमुत्तरन्ति । किन्तु चारित्रपालनमतिदुष्करम्-निशातखड्गाग्रगतिर्विधेया, पिण्डा हिमच्या नृप? बालुकानाम् । सह्याश्च कृच्छ्रेण महोपसर्गा-वारिवसंराधनमेव दुष्करम् ॥१॥ मदनदशनवृन्दैश्चर्बयन्ति क्षुधार्ताः, कचिदिह चणकान्द्रागायसान्पर्वतामात् । पतनमपि विकाले कुर्वते क्षारसिन्धो-स्तरणमपि सुसाध्यंपाल्यते दुखतस्तत् ॥ २॥ व्रतपालनमेव दुष्करं, भवदावानलतप्तदेहिनाम् । इतरत्सुकर ॥१७॥ For Private And Persone
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy