________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
| जन्तुर्ननु लाभवानसौ ॥ ६॥ नलिनीदलगतजलमतितरलं, तद्धजीवितमतिशयचपलम् । विद्धि व्याध्यभिमानग्रस्तं, लोकं शोकहतञ्च समस्तम् ॥ ७॥ आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्ध गतं, तस्यार्द्धस्य परस्य चार्द्धमपरं बालत्ववृद्धत्वयोः । शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते, जीवे वारितरङ्गबुद्धदसमे सौख्यं कुतः प्राणिनाम् ॥ ८॥ पाक्रान्तं मरणेन
जन्म जरया यात्युचणं यौवनं, सन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः । लोकर्मत्सरिभिर्गुणा बनभुवो व्यालैर्नृपा * दुर्जनै-रस्थैर्येण विपत्तयोऽप्युपहता प्रस्तं न कि केन वा ॥९॥ भोगास्तुङ्गतरङ्गभङ्गचपलाः प्राणाः षणध्वंसिनः, स्तोकान्येव
दिनानि यौवनसुखं स्फूर्तिः क्रियास्वस्थिरा । तत्संसारमसारमेव निखिलं बुद्धा बुधा बोधका-लोकाऽनुग्रहपेशलेन मनसा | यत्नः समाधीयताम् ॥ १०॥ भोगा मेघवितानमध्यविलसत्सौदामनीचञ्चला-आयुर्वायुविघट्टिताऽभ्रपटलीलीनाम्बुवद्रगुरम् । लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं, योगे धैर्यसमाधिसिद्धिसुलभे बुद्धि विदद्ध्वं बुधाः १ ॥ ११॥ आयुः कबोललोलं कतिपयदिवसस्थायिनी यौवनश्री-राः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः । कण्ठाश्लेषोपगूढं तदपि च न चिरं यस्त्रियाभिः प्रणीतं, ब्रह्मएयासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ १२ ॥ तथा च–बान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः, सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितप्राणैर्न जैनं पदं, तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वश्चितम् ॥ १३ ॥ किञ्च-आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतन्ति तत्र विकृतद्वारा इव व्यापदः । जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात् , तकि तेन निरङ्कुशेन विधिना यनिर्मितं सुस्थिरम् ॥१४॥ जातोऽहं जनको ममैष जननी क्षेत्रं कलत्रं कुलं, पुत्रा मित्रमरातयो वसु बलं विद्या सुह
For Private And Personlige Only