SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan | जन्तुर्ननु लाभवानसौ ॥ ६॥ नलिनीदलगतजलमतितरलं, तद्धजीवितमतिशयचपलम् । विद्धि व्याध्यभिमानग्रस्तं, लोकं शोकहतञ्च समस्तम् ॥ ७॥ आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्ध गतं, तस्यार्द्धस्य परस्य चार्द्धमपरं बालत्ववृद्धत्वयोः । शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते, जीवे वारितरङ्गबुद्धदसमे सौख्यं कुतः प्राणिनाम् ॥ ८॥ पाक्रान्तं मरणेन जन्म जरया यात्युचणं यौवनं, सन्तोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः । लोकर्मत्सरिभिर्गुणा बनभुवो व्यालैर्नृपा * दुर्जनै-रस्थैर्येण विपत्तयोऽप्युपहता प्रस्तं न कि केन वा ॥९॥ भोगास्तुङ्गतरङ्गभङ्गचपलाः प्राणाः षणध्वंसिनः, स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः क्रियास्वस्थिरा । तत्संसारमसारमेव निखिलं बुद्धा बुधा बोधका-लोकाऽनुग्रहपेशलेन मनसा | यत्नः समाधीयताम् ॥ १०॥ भोगा मेघवितानमध्यविलसत्सौदामनीचञ्चला-आयुर्वायुविघट्टिताऽभ्रपटलीलीनाम्बुवद्रगुरम् । लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं, योगे धैर्यसमाधिसिद्धिसुलभे बुद्धि विदद्ध्वं बुधाः १ ॥ ११॥ आयुः कबोललोलं कतिपयदिवसस्थायिनी यौवनश्री-राः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः । कण्ठाश्लेषोपगूढं तदपि च न चिरं यस्त्रियाभिः प्रणीतं, ब्रह्मएयासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ १२ ॥ तथा च–बान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः, सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितप्राणैर्न जैनं पदं, तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वश्चितम् ॥ १३ ॥ किञ्च-आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतन्ति तत्र विकृतद्वारा इव व्यापदः । जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात् , तकि तेन निरङ्कुशेन विधिना यनिर्मितं सुस्थिरम् ॥१४॥ जातोऽहं जनको ममैष जननी क्षेत्रं कलत्रं कुलं, पुत्रा मित्रमरातयो वसु बलं विद्या सुह For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy