________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराजचरित्रम् ॥
॥ १० ॥
/***********
www.khatirth.org
द्विरेफोवनान्ते कस्याननं स्मेरं न करिष्यति ? वामाचि १ पर्यन्तजात भूरुहनिकरनिरुध्यमानोष्णरश्मिरश्मिष्वपि बनान्तवल्ली मण्डपेषु निष्कलंकत्वदाननचन्द्रदीधितिभिस्तमस्ततिन न पराभविष्यति. हरिणाचि १ मत्तभ्रमभ्रमरालिषु लोचनस्य, लतासु शरीरयष्टे - विविधरम्भास्तंम्भेपूर्वी र्विम्बेऽधरदलस्य, मत्तेभकुम्भयोर्वक्षोजयो- ररुणिमाशोकपल्लवेषु च पाणिपादतलस्य सादृश्यमवेक्षमाणा त्वं निजपरिवार संवाद्यमानचरणद्वन्द्वा यथाऽभिलापं तत्र विहरस्व. क्षणमात्रमेवं घृतमाधुर्यधाराभिर्भारतीभिर्वद्धचेतसं वल्लभां रहसि नन्दयित्वा स्वनगरनिवेशे पौरानामोदयन्तीं वनविहरणयात्राघोषणामादिदेश. मृदृङ्गप्रमुखातोद्यसम्भूतः प्रस्था नशंसी ध्वनिरम्बरमभिव्याप, अथ सकलपरिजनपरिवारितः सान्तःपुरो नरेन्द्रो वसन्तविनिहितविभ्रमाऽभिरमणीयां मदकलपरभृतनादिनीमबलामिवाऽनङ्गवर्द्धको पवनश्रियं निरीचितुं प्रतस्थे ततो ललितसान्द्रतमालालका मनोहारिद्विजराजिसुभगास्तिलकाssedoशोभा विडम्बितवनराजिविभ्रमाः सुगृहीतनिजसन्ताना रमय्यस्तनजघनभरालसं प्रचेलुः । मन्दगमनेषु वामनयनानां नितम्बभारः कलाचार्यो जज्ञे, किन्तु सुललितगती राजहंसो मंथरप्रयाणकलभपतिश्च तद्विनेयभावं प्राप. मृगीदृशां पारिप्लवैः कटाक्षपातैः परितः प्रपूर्यमाणं नभोङ्गणं जवनविकम्पिताऽसितसरोजजातव्यतिकरजुषः सरोवरस्य श्रियं दधे. कमलानने ? वजन्त्यास्तव अमोदक बिन्दुविराजितवक्षोजान्तराले मुक्ताहारमादरेण बिभर्षि तमप्यहं भारायमाणमेव मन्ये. इत्थं विहितविविध|ष्टाकारा मन्मथाकुलमानसाः सभामिनिका नागरिकाः पुरः प्रयातमहीपतिनिषेवित कृत्रिम शैलमनङ्गवर्द्धकमुपवनं प्रविशन्तिस्म, तटवर्त्तिविटपिशाखाशिखाऽवसक्त करा श्विरमनुपात्तनिमेषनयनयुगलाः फलपुष्पसम्पदं वीक्षमाणा हरिणदृशो वनदेव्य इव बभुः । अथवसन्तोत्सवोद्यतमतिर्नृपतिः प्रक्षिप्तघुसुणप्रमुखविविधरङ्गरञ्जिताम्बरो मध्यन्दिनमपि विभातदेशीयं विदधे,
For Private And Personal Use Only
*O*@*-*-*-*O*-***O****
Acharya Shri Kassagarsuri Gyanmandir
प्रथमोलासे
तृतीयः
सर्गः ॥
॥ १० ॥