SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra +++******+093 www.kobatirth.org विचिन्तितंतेन --- दीव्यरूपधरा चारु - भाषिणी मोहकारिणी । पक्षिणी शोभते राज-द्वारे किं मे प्रयोजनम् ॥ १ ॥ इतिविज्ञाय तेनैव, मदनभ्रमभूपतेः । मज्जुवाक् मञ्जुला सा हि विनम्रेणोपदीकृता ॥ २॥ काव्यकथाद्यालापेषु लब्धनैपुण्याजनमनांसि रञ्जयन्ती सा राजसद्मनि व्यलसत्, पीयूषसोदरांतद्विरंश्रोत्राञ्जलिना पिबन्नृपतिर्भृशंतुष्टस्ततः स निजसुतायाः क्रीडनार्थ वैराटनगरे तांसुवर्णपञ्जरस्थांप्रेषितवान्, तिलकमञ्जर्यपि तामपूर्वरूपांमधुरगिरंनिरीच्त्यामितप्रमोदमाबभार । अथ निजंकृतकृत्यंमन्यमाना सा नृपात्मजा प्रत्यहं तामेव रमयन्तीसुखेन वासरानत्यवाहयत् । अभिनवखादिमादिस्वादि मपदार्थैस्तांपोपयन्त्ये काकिन्येवानन्दमनुभवतिसा । निजसपत्न्यै रूपमत्यै विनोदितुं क्षणमपि तां न ददाति विनयशालिनी रूपमती तांमार्गयति तदा तिलकमञ्जरी सर्व कथयति, निजपितुर्गृह स्वमपि स्वोचितंगरुन्मन्तं कथंनानयसि ? मयि प्रेमवता मञ्जनकेनेयंमञ्जुला प्रेषिता, स्वपितुःसन्निधौ तन्मार्गणे का लज्जा ? तथाविधंतद्वचनं निशम्य विषष्यमानसा रूपमती सौम्यस्वभावत्वाद्रोषपोषन चकार । यतः -- रोषो हि दोषस्य निदानमाहु-स्त्यजन्ति रुष्टं शुभकारणानि । श्रमङ्गलो दुःस्थितिभाजनं स्या - दारिद्र्यमूलाश्च विपद्गणाः स्युः ॥ १ ॥ अथान्यदा रूपमती तथाविधांमञ्जुलामभीप्सन्ती निजजनकोपरि पत्रंप्रैषीत् । मन्त्रयपि तल्लेखवाचयित्वा सपस्नीदुःखेनेदं पत्रं लिखितमिति निश्चिकाय, ततस्तेन वनगिरिपत्तनाद्यनेकप्रदेशा विलोकिताः, परंतादृग्रूपशालिनी मज्जुला क्काऽपि न प्राप्ता, ततो निर्विशेन मन्त्रिणा चिन्तितं यदीदानींमज्जुलांन प्रेषयिष्यामि तर्हि मदात्मजा भृशं दुःखमवाप्स्यति । अतोयत्नशतैरपि तन्मनोरथं पूरयामीति विचिन्तयता तेन नीलवर्णा सारिकाकृतिर्मनोहारिणी कोशीजातीया काचित्पक्षिणी कुतो - ऽपि समासादिता, ताञ्च सुवर्णपञ्जरस्थांविधाय रूपमत्यै स प्राहिणोत् । साऽपि स्वतातप्रेषितांसुन्दरा कृर्तितांविलोक्य प्रचुरप्र For Private And Personal Use Only Acharya Shri Kailassagarsun Gyanmandir **O***@***-•*•*@
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy