________________
www.kobahrth.org
Achanach Kasagarten Gym
***.)
॥चंद्रराज- चरित्रम् ॥
॥१६४॥
सा जगाम निजालयम् । खस्थानं राजकन्यापि, विलक्षवदना ययौ ।।३॥ स्वनैपुण्यं ख्यापयितुकामाया राजसुतायाःसकल- चतुर्थोलामनोरथःसफलोनाऽभवत् , यतः-दुर्जनानां च सर्पाणां, चौराणां प्राणघातिनाम् । अभिप्राया न सिद्ध्यन्ति, तेनेदं वर्तते सेऽष्टमा जगद् ॥ १॥ अथ धर्मधना विशुद्धचरिता सा साध्वी निर्हेतुकंकलङ्कितंनिजात्मानमनुस्मरन्ती दुरन्तदुःखार्णवे निपतिता * सर्गः ॥ पुनश्चिन्तयति-वृत्तान्तमेतद्वितर्थ मदीयं, सर्वत्र विस्तारमहो? गमिष्यति । मुधा वदन्त्या हि नरेन्द्रपुण्या-न मंस्यते कोऽपि विरुद्धवादम् ॥१॥ किं तेन जीवितेनाऽपि, येन निन्दा भवेजने । अपवादजुषां लोके, जीवनान्मरणं वरम् ॥ २॥ इति सकल इंजीवितमनिच्छन्ती सा स्वस्थानस्थिता भारपट्टे रज्जुना निजात्मानमुद्वय निरालम्बंमुमोच, अहो! चारित्रवन्तोऽपि, रोषपङ्कपराजिताः । अकृत्यमपि कुर्वन्ति, दुर्गतिक्षोभसाधनम् ॥ १ ॥ ततस्तदुपाश्रयनिकटस्थायिनी सुरसुन्दरीनामा काचिद्वनिता विज्ञाततद्वृत्तान्ता सत्वरंतत्र समागत्य साध्व्याः कण्ठपाशंछित्वा भूतले तां स्थापयामास । ततःशीतोपचारैस्तांसावधानांविधाय सामवचनैःसान्त्वयन्ती सा भोजनमकारयत् । अथ साध्यपि शान्तरोषा विज्ञातनिजाचारा समतागृहे निवसन्ती निरतिचारचारित्रमपालयत् । नृपसुता तिलकमञ्जरी तु तथाविधावर्णवादजन्यदुष्कर्मणा निविडंकर्म बबन्ध, ततस्तयोस्तिलकमञ्जरीरूपमत्योनिरन्तरंजैनशैवतचेषु विवादोजायते. उभेऽपि स्वस्वमताग्रहं न मुश्चतः । यथावसरमुभेऽपि स्वस्वधर्मानुष्ठानंकुरुतः, यतः-धर्मादेव मनःशान्ति-धर्म एव गतिप्रदः । तसादात्मार्थिना सम्यग् , धर्मः सेव्यः परीक्ष्य वै ॥१॥ अर्थकदा वैराटाधिपतिर्जितशत्रुनामनृपतिर्निजाङ्गजशूरसेनकृते रूपगुणैस्तदनुरूपांतिलकमञ्जरींमागयितुंतिलकापुरीप्रति निजमन्त्रिणंप्रेषीत् । सोऽपि निरन्तरप्रयाणेन तत्र गत्वा मदनभ्रमभृपंप्रणम्य विनीतोनिजवृत्तान्तज्ञापयामास, नृपतिस्तद्रिं समाकण्ये * ॥१६४॥
.
For Private And Personale Only