SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ त्वत्कृते घृतमानेतुं, गृहान्तः प्रविवेश मे । सखीयं गृहीतं तावत् , प्रच्छन्नं भूषणं त्वया ॥१॥ मया प्रत्यक्षतो दृष्ट, | त्वत्कर्म निन्दितं जनैः । नाऽऽविष्कृतं तदानीं त-मत्सखीस्नेहरोधतः ॥२॥ त्वच्छिम्यया मुधा चौर्य, मयि क्षिप्तं महत्तरे। | तस्मादिदानी सबुद्ध्या, प्रदेहि तद्विभूषणम् ॥३॥ नो चेत्सर्वत्र तेऽकीर्ति, घोषयिष्यामि साम्प्रतम् । निजाक्षेपं विमृढोऽपि, सहते न किमु प्रधीः॥ ४॥ प्रविदितजैनसमया विमाया साध्वी तदीयकूटगिरंनिशम्य व्याकुलिता व्याजहार–राजपुत्रि! नरेन्द्रस्य, कुले जातासि किं मुधा । वदन्ती लजसे नैव, साध्व्याचारविमूढधीः ॥१॥ मया किमपि नानीतं, संशयस्तव चेन्मम । पात्रादिकं विलोक्यैत-निर्णयं कुरु सत्त्वरम् ।। २॥ कीदृग्विधोऽवतंसस्ते, नाहं जानामि तत्कथाम् । पनगारत्वभाजां | हि, कियत्कार्य तथाविधैः ।।३।। सरोषा राजसुता पुनर्बभाषे-प्रपञ्चबहुला बढ्य-स्तादृश्यो लोकिता मया । तदेतद्दीयतां शीघ्र, स्वहितं यदि वाञ्छसि ॥ १॥ इति तद्वचनप्रहारजर्जरिताऽपि तद्वार्तामजानन्ती साध्वी दीनवदना तुष्णींतस्थौ, ततोराजपुत्री प्रकुपिता स्वयमेव तदन्तिकंगत्वा तदुत्तरीयनिब«विभूषणंछोटयित्वा रूपमत्यै प्रददौ । अथसाध्वीमवहेलयन्ती भूपात्मजा सत्यवादरतेव मंत्रिसुतामुपदिदेश-सखि ! मुग्धाऽसि नूनं त्वं, धर्माऽधर्म न बोधसे। इतः प्रारभ्य साध्वीना, न कार्या संगतिस्त्वया ॥१॥ विज्ञाततत्प्रपश्चा रूपमती जगौ-नृपात्मजे? तवैवैषा, विद्यते कूटकल्पना । साध्वीयं सर्वथाऽकार्य, नाचरद्धर्मचारिणी ॥ १॥ इयं शीलवती साध्वी, विद्यते सरलाशया । कदाचिदपि नो चौर्य, त्रिधा काऽपि समाचरेत् ॥ २॥ ततःसा साध्वींप्रार्थयन्ती प्राह-पूज्ये ? त्वं शुद्धभावाऽसि, धृत्यं राजकन्यका। मिथ्यात्ववासिता धर्म-द्वेषिणी त्वां मुधाऽऽधिपत् ॥१॥ अतस्त्वया सुखेनैव, स्थातव्यमत्र निर्भयम् । धर्मकचेतसां चिन्ता, लौकिका नैव बाधते ॥२॥ एवं निजायिकामुवा, For Private And Persone ly
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy