________________
विरहिणां तापप्रदायिनी जज्ञे । प्रियतमैः सह यो मानोऽभवत्तमा रजसा मिश्रेण वायुनाऽसहमानः पुरन्ध्रिनिवहः कामवलेन प्रत्यबाध्यत, सुरभिकुसुमेषु वीक्षितेष्वनारततपोनियतीनामपि यतीनां मानसं तानि दिनानि प्राप्य प्रविकसदजायत. मन्दधूतबकुलोपवनेन पवनेन स्पृश्यमानवपुषां सुभ्रुवामवधिनाविकलेन कलेन पञ्चमनादेन समभावि. विकसत्सुमनोराशयो बनराजयः स्फीतिमानमादधाना विरेजिरे, वसन्तनरेशं समागतं ज्ञात्वा मरुत्प्रयुक्ता वनलताः पुष्पफलोपहारैः संवर्द्धयामासुरिव, विहङ्गमगणाश्च मधुरवाग्विलासेन तुष्टुवुरिव, चम्पकानां सुमचयास्तदुद्योतकृते प्रकटितमङ्गलदीपा इव समन्ततो विरेजुः, इत्थं सर्वत्र मधुकरीमुखरीकृताशे मकरकेतुनिसर्गबन्धी मधौ व्याजृम्भिते सहसा मुदितहृदयोदरो वीरसेनो निशान्तं प्रविश्या- |
गतां देवीं विस्रब्धमित्यभिदधे. प्रिये ? पश्य, एष वसन्तः परभृतध्वनितच्छलेन प्रादुर्भूततिलकपत्रविचित्रशोभा पुरोपवनस्य सीमन्तिनी लक्ष्मीमिव दर्शयितुं मामाह्वयतीव, तदहं मलयमारुतप्रनृत्तशाखोपवने गत्वा तमनङ्गबन्धुं संभावयामि, अवनताङ्गि? त्वमपि तत्र गता तिरोहितानां वनदेवतानां नयनोत्सवं विधेहि.सुमुखि ? तत्र यदि मेलोचनहारि नृत्तं विहाय शिखण्डी त्रपयाऽन्यत्र गन्तुं व्यवस्येत्तदा त्वया कुसुमेषुनिवासनितम्बचुम्बीनिजकेशपाशश्चीनांशुकेन पिधातव्यः, अवनतगात्रि ? चूताकुरजग्धिजातकषायकण्ठः कोकिलनिवहोऽप्यतिशायिमाधुर्यजिघृक्षुर्मूकीभस्तव वाग्विलासं नूनमाकर्णयिष्यति. मृगाचि ? तत्र त्वदीयपादारविन्दताब्यमानौ द्वौ तुल्यामवस्था गमिष्यतः, सद्यः कोरकजालं वहमानोऽशोकविटपी, रोमाञ्चकञ्चुकितदेहोऽहं च द्वितीयः । सुदति ? मन्ये निसर्गतो मन्थरया गत्या चकमणं विदधतीं त्वां समवलोक्य वनवापिकासु निवसद्वरटाकुलं त्वच्छिष्यत्वे स्पृहयालुर्भविष्यति, सुवदने ? करपल्लवेनासकृद्विनिवारितोऽपि नूतनविद्रुमप्रतिमे तवाधरबिम्बेऽशोकनवपन्लवशङ्किचेता निपत
For PvAnd Persone
ly