SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra www.kobabirth.org Achana changanya ॥ चंद्रराज- चरित्रम् ॥ चतुर्थोडासे सप्तमा सर्गः॥ ॥१६॥ पतिवरणीय इतिनिश्चयस्ताभ्यांविहितः । मिथ्यात्वधर्मरतांतिलकमञ्जरीमजानन्त्या रूपमत्याऽयंस्नेहोविहितः, ततस्तद्वृत्तान्तंतया शनैःशनैर्विज्ञातम् । परन्त्वतिदचा सा तद्वृत्तान्तस्नेहभङ्गभयान प्रादुश्चकार, सचिवस्य गृहे तु साच्या प्रतिदिनमाहारादिकंसमानेतुं समायान्ति, गुरुभक्तिमती रूपमती वन्दित्वा सविनयंताम्योभक्तपानंवितीर्य कतिचित्पदानि तत्पृष्ठतोगत्वा पश्चात्स| मायाति, अर्थकदा तद्गृहगता तथाविधातद्भक्तिं विलोक्य जातरोषा तिलकमञ्जरी सचिवसुतांनिजान्तिके स्थापयित्वाऽवदत् । इमा आर्या महाधृष्टा-मलीनवसनासनाः । बकध्यानं प्रकुर्वन्त्यो-वञ्चयन्तीतराञ्जनान् ॥१॥ आसामदर्शनं श्रेष्ठं, संगतिः श्रेयसी न वै । धूर्तानां धर्महीनाना, प्रवेशोऽप्यशुभङ्करः ॥ २ ॥ चूर्णेन मन्त्रितेनैता-वञ्चयन्ति भवादृशीः । मृषा| वारिता लोके, क्लेशमुत्पादयन्ति च ॥ ३ ॥ लुण्टितं नगरश्चैतत् , वञ्चिताः काश्चनस्त्रियः । वशीकुर्वन्ति लोकांस्ताः, | सातप्रश्नपुरःसराः॥ ४ ॥ मूषकानां शतं हत्वा, मार्जारी पट्टसंस्थिता । तद्वदार्या इमा जाता-गार्हस्थ्यकृपणाशयाः ॥ ५ ॥ मिष्टभोज्यमभीप्सन्त्य-स्त्वामध्यापयितुं सदा । आगच्छन्ति निजख्याति, कालन्त्यो धर्मदम्भतः ॥ ६॥ कुलीनानामनोंडस्ति, तत्सङ्गोऽपि चणात्मकः । मिलन्ति ताश्चतस्रश्चेत् , कुर्वन्त्युद्वसितं जगत् ।। ७।। गृहीतपात्रकास्ताच, पर्यटन्त्यो गृहे गृहे। यथेच्छ भोजनं लब्ध्वा, तृप्तिमामन्वते स्वतः ॥ ८॥ बन्दसे तत्पदाम्भोज, पूज्यभावेन पालिके! । त्वामपि तयिष्यन्ति, नचेद्दत्सेऽनपानकम् ॥ ६ ॥ अतस्तासां संसर्ग निषेधयामि, मुण्डितशिरसः सर्वथाऽविश्वसनीयाः । तस्मादेवाहमपि तेभ्यो दूतस्तिष्ठामि ॥ इतिश्री चन्द्रराजचरित्रे चतुर्थोल्लासे सप्तमः सर्गः ॥७॥ ॥१६॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy