SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ चतुर्थोबासे चंद्रराजचरित्रम् ॥ ॥१५७॥ सप्तमः सर्गः॥ द्वितीयवप्रस्य पूर्वस्मिन्द्वारे शस्ताभयहस्ता चन्द्राश्मद्युतिर्जया देवी तस्थौ, दक्षिणद्वारे पाशधारिणी पद्यमणिसंकाशमूर्तिर्विजया | देवी विराजतेस्म, पश्चिमे द्वारे साङ्कुशकरा कार्तस्वरनिभाऽजिता देवी तस्थौ, उत्तरस्मिन्द्वारे मुद्रपाणिरपराजिता देवी नीलकान्तिर्विरेजे । अन्तिमे वप्रे प्रतिद्वारं द्वाःस्थः खट्वाङ्गधरोमुण्डमाली जटामुकुटमण्डितस्तुम्बुरुस्तस्थिवान् । समवसरणस्य मध्यभागे चत्त्वारिंशदधिकशतद्वयधनुरुन्नतोऽशोकपादपोव्यन्तरामरैर्विहितो रत्नत्रयोदयं समादिशनिव विराजते । तस्याधस्तले विविधैरत्नस्तेऽमरा मनोरमपीठव्यधुः, तस्योपर्यप्रतिच्छन्दमणिमयंछन्दकं च चक्रिरे, तन्मध्ये पूर्वदिग्भागे सपादपीठं रत्नसिंहासनं स्वर्गश्रियांसारमिव विदधिरे । ततस्तस्योपरि तैः स्वामिनस्त्रिजगद्धर्तृत्वसूचक चिन्हत्रयमिवोच्चकैर्विशुद्धंछत्रत्रयं| विचक्रे, तद्यथा-छत्रत्रयं राजति रत्ननिर्मितं, त्रिलोकनाथस्य शशाङ्कसन्निभम् । लोकत्रयस्वामिमहर्द्धिसूचकं, विनिर्ममे मूर्तीि विमानवासिभिः ॥ १ ॥ ततोयचावुभौ प्रभोः पार्श्वभागस्थितौ चामरौ बीजयतः। लसद्धिसच्छेदसमानकान्ती, पार्श्वद्वये चश्चलचामरावुभौ । विरेजतुस्तीर्थपतेरमान्तौ, भक्तेर्भरौ चेतसि यक्षयोरिव ॥ १॥ ततः समवसरणद्वारे सुवर्णपद्मस्थितमत्यद्भूतप्रभाविलासंधर्मचक्रं विकुर्वन्तिस्म दिवौकसः । अन्यदपि यत्कार्यतदखिलं व्यन्तरामरा विचक्रिरे, साधारणे हि समवसरणे तेऽधिकारिणः । अथ चतुर्विधानां दिवौकसां कोटीभिः समन्वितः सपरिवारो भगवान्मुनिसुव्रतजिनेशः प्रभातसमये तत्र समवसर्नु प्रचक्रमे, तदानीं जगत्रयस्वामिनोऽग्रेसौवर्णानिसहस्रदलपङ्कजानि | नवानिप्रमुदितमानसा निर्जराविकुळ क्रमेणनिदधुः, तेषुच स्वामी द्वयोर्द्वयोः क्रमन्यासं विदधे, शेषाणि कमलानि प्रभोःपुरः सञ्चारयामासुरञ्जसा नाकिनः । जगत्पतिः पूर्वद्वारेण समवसरणं प्रविवेश, ततश्चैत्यवृवं त्रिः प्रदक्षिणयामास, भक्तभरौ चेतास या चामरौ बीजयतः कवयस्वामिमहद्विचा कर्विशः ॥१५७॥ For And Persone ly
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy