________________
ShriMahavir JanArchanaKendra
Achanashn
a garson Gyaman
चतुर्थोडासे
॥ चंद्रराजचरित्रम् ॥
सर्गः॥
॥१५३॥
*जननी जनयति, त्वदाकृतिरेव परोपकारित्वंसूचयति, तद्यथा-आकृतिर्गुणसमृद्धिशंसिनी, वाक्क्रमः कथितशास्त्रसंक्रमः । नम्रता
कुलविशुद्धिसाचिका, संयमश्च भवतो वयोधिकः ॥१॥ तदाकर्ण्य चन्द्रराजःप्राह-मद्रे ? नैतादृशंवचनंकुलोद्भवानांवक्तुमुचितम् । क्षत्रियाःपरस्त्रीलम्पटा न भवन्ति, यतः-व्याघ्रव्यालजलाऽनलादिविपदस्तेषां व्रजन्ति क्षयं, कन्याणानि समुल्लसन्ति विबुधाः सान्निध्यमध्यासते । कीर्तिः स्फूर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघं, स्वनिर्वाणसुखानि संनिदधते ये शीलमाबिभ्रते । १।। वन्हिस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणा-न्मेरुः स्वन्पशिलायते मृगपतिः सद्यः कुरङ्गायते । व्यालो माल्यगणायते विषरसः पीयूषवर्षायते, यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥२॥ तथाच-हरति कुलकलङ्घ लुम्पते पापपy, सुकृतमुपचिनोति श्लाघ्यतामातनोति । नमयति सुरवर्ग हन्ति दुर्गोपसर्ग, रचयति शुचि शीलं स्वर्गमोक्षौ । सलीलम् ॥ ३ ॥प्रतोविज्ञाततत्वाःपरस्त्रीसङ्गदरतःपरिहरन्ति, यतः-स्वाधीनेऽपि कलत्रे, नीचः परदारलम्पटो भवति । सम्पूर्णेऽपि तडागे, काकः कुम्भोदकं पिबति ॥ १ ॥ अन्यच्च-वरं शृङ्गो त्तुङ्गा-द्गुरुशिखरिणः काऽपि विषमे, पतित्वाऽयं कायः, कठिनदृषदन्तर्विदलितः । वरं न्यस्तो हस्तः, फणिपतिमुखे तीक्ष्णदशने, वरं वन्हौ पात-स्तदपि न कृतः शीलविलयः ॥२॥ तथाच-यः परवादे मूकः, परनारीवक्त्रवीक्षणेऽप्यन्धः । पङ्गुः परधनहरणे, स जयति लोके महापुरुषः ॥ ३॥ सुभगे? या वनिता परपुरुषसमीहते सा विविध यातनालभते, अतिमधुरमपि परोच्छिष्टमिष्टानमुत्तमनना नैव भुञ्जते तत्तु वायसास्वादन्ते, अतस्त्वमघटितवार्ताजहीहि, तवेच्छा चेवांत्वत्पतिसमीपेनयामि, कुलाङ्गनानांपतिसेवैव श्रेयस्करी-सुभगे? येऽकुलीनास्त एव परस्त्रियस्पृहयन्ति, कदाचिदपि कुलीना नैवमाचरन्ति, एवंनृपोक्तवचनंनिशम्य प्रचण्डरोषा विद्याधरी त भणति
| ॥१५॥
For Private And Personlige Only