SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra *40*K+ 7.0K+8+0 www.kobatirth.org त्तिस्तवैव गीयते इतिदेवगिरंनिशम्य वीरमती भृशंचुकोप, पुनस्तैर्बोधिताऽपि सा स्वहितमजानन्त्य सदाग्रहंनामुचत् । ततः कदाग्रहग्रस्तां तांविज्ञाय विद्यासिद्धा श्रमराः स्वस्वस्थानंजग्मुः । अथवीरमती स्वमन्त्रिणसमाकार्य वभाण - व्रजामि विमला पुर्या, विनेतुं चन्द्रभूपतिम् । राज्यभारस्त्वया ब्राह्मो - भुजाभ्यां सचिवेश्वर ? ॥ १ ॥ मन्त्री जगाद देवि त्वद्वचनं मान्यं, कथं त्वां वारयाम्यहम् । पन्थानस्ते शिवाः सन्तु मङ्गलानि पदे पदे ॥ २ ॥ इतिमन्त्र्यभिप्रायंविदित्वा मोदमाना वीरमती तंसप्रमाणंमेने, ततः कोपाक्रान्तमानसा सापुनस्तानमरानाहूय तैः परिकरिता करतले कत्रिकांनर्त्तयन्ती नभोमार्गेण विमलापुरीमभिययौ, योहि स्वहितंपरोपदिष्टंन मनुते स पराभवमाप्नोति, यतः-- यो मदावेशतो नैव, मन्यते हितमात्मनः । स पराजयमाप्नोति, वारितोऽपि न तिष्ठति ॥ १ ॥ नभोवनि व्रजन्ती वीरमती सरोषंचिन्तयति, अधुनैव मानवापसदं चन्द्रराजंपराभूय निहत्य वा पश्चादागच्छामि, अहो ? परेषामनिष्टचिन्तनेन स्वस्यैवानिष्टंजायते इतिविमूढधीः सा न जानाति, स्वयमेव राज्यप्रदानाय विमलापुरीयावत्सा व्रजति तावन्निजभाग्यप्रेरित इव कश्चिद्देवश्चन्द्रराजमभ्येत्यावदत् - महाराज : अस्माकंवचनमनादृत्य त्वांनिहन्तुकामा त्वद्विमातान्त्र समायाति, अतस्त्वया सावधानीभूय स्थातव्यम् किञ्च तव पुण्यप्रभावोऽद्य, गरीयान्वर्त्तते नृप । दैवेन रक्षितो देही, निइन्तुं न शक्यते ? ॥ १ ॥ तथापि रत्नानि सुराचितानि तिष्ठन्ति कालेऽपि न यान्ति विक्रियाम् । उपेचितान्यत्र फलन्ति - नैवं, निगद्य दिव्यन्तरितो बभूव सः || २ || इति देवगिरंनिशम्य चन्द्रराजोभूरिमोदंविभ्राणः सश्वरं विमातरमभियातुंसञ्जीबभूव, बज्रायमाणंसन्नादंवपुषि धारयन्कटितटे निबद्धखङ्गलतिकः स्वयंमारुततुल्यवेगमेकंतुरङ्गममारुह्य भूरिविक्रमैः सप्तसह For Private And Personal Use Only -~****-**-*@*-**-*A*-*O***@K• →→** Acharya Shri Kassagarsun Gyanmandir
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy