________________
ShriMahavir Jain ArachanaKendra
Acharya:sha.KailassagarsunGvanmandir
प्रमाददोषात्पुरुषैर्मदान्धैः। साध्योऽपि भूत्वा प्रथमं ततोऽसा-वसाध्यतां व्याधिरिव प्रयाति ॥५॥ तथाच-आत्मनः शक्तिमुद्रीच्य, मानोत्साहश्च यो व्रजेत् । शत्रून्हन्ति स एकोऽपि, क्षत्रियान्भार्गवो यथा ॥ ६॥ लघीयान्स मां पराजेतुं समीहते, परं मूढमतिस्तन्न जानाति, मिष्टान्नभोजनवत्संग्रामकरणं न सुकरम् । प्रागेव तत्र गत्वाई लघिष्ठं तं निरुध्य तदभिमान सत्त्वरं मोचयामि तदैव मे जीवितंसफलम् । एवंविचार्य सा गुणावलीसमाकार्य सक्रोधंग्राह-- मुग्धे ? विमलपुर्या ते, भर्ती जातोऽस्ति मानवः । अत्रागन्तुमनो धत्ते, श्रुतं तत्सत्यमस्ति किम् ? ॥ १॥ विमूढः स मया सार्द्ध, स्पर्धा कत्तुं समर्माहते । केवलं तदविज्ञत्वं, जानामि गजगामिनि ? ॥२॥ मनुजत्वं समासाद्य, सांप्रतं मानभूधरम् । विवेकविकल: सोऽद्य, समारूढोऽस्ति मूढधीः ।। ३ ।। इदं वृत्तान्तमाचक्ष्व, जानासि सकलं ध्रुवम् । मत्तस्त्वया न संगोप्यं, वाञ्छसि शुभमात्मनः ॥ ४ ॥ जीवद्भर्तृके ? अत्रागत्य राज्याभिलाषा त्वया न विधातव्येति पत्रबिलिख्य त्वद्भरिविज्ञापय, मदुक्तेयंवार्ता कुत्राऽपि त्वया न प्रकाशनीया, मदग्रे च त्वया प्रपञ्चबुद्ध्या न वर्तितव्यम् । यदि कपटभावेन वय॑सि चेन्मादृशी दुःखदायिनी काsपिनास्तीति त्वया न विस्मरणीयम् । पुनस्त्वत्स्वामिना पत्रादिकंप्रेषितश्चेत्तद्वारिणि प्रक्षालनीयम् । मृगाक्षि? इदानीमहविमलापुरींगन्तुमिच्छामि त्वमेकाकिन्यत्र सुखेन तिष्ठ, तंधृतशिक्षयित्वा सद्यासमागच्छामि, गुणावली सभयंप्राह-मातर्मन्ये वृथा वाता-मिमां दुजेनभाषिताम् । श्रीमत्या कल्पितं वक्तुं, नोचितं स्वमुखेन माम् ।। १॥ तव मन्त्रप्रभावेण, योऽभवच्चरणायुधः। त्वत्प्रसादं विना सोऽद्य, नरत्वं कथमाप्नुयात् ॥ २॥ मातस्त्वत्तोऽधिका पूज्या, जगत्यस्मिन्न विद्यते । त्वत्प्रभावं वृथा कत्तु, कोऽन्योऽस्ति भूतले क्षमः ॥ ३॥ नटेभ्यो विहगो दत्तो-विमला दरतः स्थिता । त्रयोदश्यास्त्रतीयाया-योगो भवति दुलेभः
For Private And Personlige Only