SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1 चंद्रराज चरित्रम् ।। ॥१४६॥ ****@K•~~»*:*<<~~~>*/<ie<~ ****** www.khatirth.org यतः- वार्त्ता च कौतुकवती विशदा च विद्या, लोकोत्तरः परिमलच कुरङ्गनामे: । तैलस्य विन्दुरिव वारिणि वार्यमाणतत्रयं प्रसरतीति किमत्र चित्रम् ॥ ३६ ॥ स्थाने स्थाने कौतुकं मन्यमानाः सर्वे जनास्तामेव वार्त्तीकुर्वन्तिस्म, चन्द्रराजः सच्चरमत्र समायात्वित्याशीर्वचनानि च प्रोचुः । अथ कुक्कुटीभूतश्चन्द्रराजो मानवदेहं प्रपन्न इति वार्त्तापरम्परया वीरमती शृणो तिस्म, ततः प्रदीप्तक्रोधानला सा व्यचिन्तयत् । कोऽसौ मूढो यमातिथ्य-मिच्छति कश्च शक्तिमान् १ ! मत्कृतं कुकुटं योऽत्र, नररूपं व्यधत्त हा ॥ १ ॥ एवञ्च श्रूयते सोऽत्र, समागन्तुमभीप्सति । तत्तु ममैव मूर्खत्वं जीवन्मुक्तः पुरा मया ॥ २ ॥ उक्तञ्च - जातमात्रं न यः शत्रु, रोगञ्च प्रशमं नयेत् । महाबलोऽपि तेनैव, वृद्धिं प्राप्य स हन्यते ||३|| तथाच - उत्तिष्ठमानस्तु परो-नोपेच्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नाती, वत्स्र्यन्तावामयः स च ||४|| अपिच - उपेक्षितः चीणवलोsपि शत्रुः, सौरभ्यं न जहाति वै । मद्देोषा भवता दान्ता-धन्यस्त्वं विदुषां वरं १ ॥ २७ ॥ मादृशी नैव पापात्मा, दृश्यते भूतलेऽपरा । चतुर्थोल्लाश्वश्रूशिक्षाऽनुसारिण्या, हा ? मया वश्चितः पतिः ॥ २८ ॥ मूढया न मया ज्ञातं, विमातुर्दुष्टचेष्टितम् । पतिता व्यसने मौग्ध्यात्स्वामिन्भूरितरे सुधा ॥ २६ ॥ अपराधसहस्रं मे, चारवारिणि मजतु । दासीयं माननीया ते, सततं प्राणवल्लभ १ ।। ३० ।। सर्गः ॥ कृपां कृत्वा शुभं पत्रं, प्रेषणीयं त्वयाऽनिशम् । सच्चरं दर्शनं देयं, वपूरच्यं च यत्नतः ॥ ३१ ॥ मत्स्वसा प्रेमलालक्ष्मी -- Masala प्रिय ? | प्रष्टव्या कुशलोदन्तं, बहुस्नेहपुरःसरम् ।। ३२ ।। सूर्यकुण्डप्रभावेण स्वामिन् ? विमलता गता । तर्हि पुण्यप्रसादेन, सर्वं भव्यं भविष्यति || २३ || वृत्तान्तमिदमागोप्य, प्रयाहीतो निजां पुरीम् । क्षेमपत्रं निजं दवा, व्यसृजतं सगौरवम् || ३४ ॥ दूते तस्मिन्गते तत्र, वार्त्ता संगोपिताऽपि सा । प्रससार प्रतिस्थानं, लोकविस्मयकारिणी ।। ३५ ।। *O**O***@***********O** For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir सेचतुर्थः ॥१४६॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy