________________
www.kobahrth.org
AcharyashnKailasssagarsunGyanmandir
कामापुरी क विमला, वीचितं सर्वकौतुकम् । हास्यमूलोऽभवत्कासः, पश्चात्तापश्च भूरिशः ॥ १०॥ वार्ता वैवाहिकी प्रात
भवता मे निवेदिता । ताश्चच्छ्रधं ब्रुवेऽहं नो, नेतत्संकष्टसंभवः ॥११॥ स्वकृतं हि मया भुक्त, न केनापि निवारितम् । स्तेनFI माता कुशूलाया, मुखं धृत्वा हि रोदिति ॥१२॥ पश्चात्तापोऽधुना व्यर्थो-मुखतः किमु वय॑ते । जलं पीत्वा गृहप्रश्नो-हास्य
हेतुः प्रकीर्च्यते ॥ १३ ॥ यः कोऽपि भाविभावो हि, विधिना लिखितोऽलिके । भोक्तव्यं तत्फलं तेन, मीनो मेषः कथं भवेत ॥ १४ ॥ षोडशाब्दी गता स्वामि-अन्तरायकरी मम। तत्तु मद्धदयोदन्तं, जानाति केवली स्वयम् ॥१५॥ नररूपं मम श्वथः, श्रोष्यति त्वां जनान्तिकात् । विधास्यति तदोत्पातं, दुर्जनो हि न शाम्यति ॥ १६ ॥ सावधानं त्वया स्थेयं, हृदयोबासिना ततः । यादृक्तादृग्जने नैव, विश्वासः सुखदायकः ॥ १७॥ विमात्रे च निवेद्याऽत्र, त्वयाऽऽगमनभावना । यादगक्षाः पतन्त्येव, तादक क्रीडाभिसारणा ॥ १८॥ षोडशाब्दी व्यतीता मे, वियोगेन तब प्रभो ? । वाचयन्त्यास्ततो लेख-मश्रुधारावहे दृशौ ।। १९ ।। दर्शिता ये उपालम्भाः , पत्रे ते नाधिकास्त्वया । ततोऽधिकतरा दोषा-मयि सन्ति नरेश्वर ॥२०॥ भवान्विलेखितुं योग्यः, श्रोतुमर्हास्म्यहं विभो । यथा देवस्तथा पूजा, न मृषेति जनश्रुतिः ॥ २१॥ भवदीयसमस्यार्थ, विभाव्य मम मानसे । महानन्दः समुत्पनो-विनष्टा दुःखसन्ततिः ॥ २२ ॥ मयि दुर्गुणपेटायां, गुणलेशो न विद्यते । मारुतेन प्रभो ? नश्येत् , पक्कमाम्रफलं यथा ॥ २३ ॥ मदागः स्मरतस्तेऽह-मनुग्राह्या कदापि नो । धैर्याधरीकृतोदन्वा, किन्त | राजन्विभाव्यसे ॥ २४ ॥ निर्हेतुकं गुणं स्वामिन् ? सन्तः कुर्वन्ति देहिनाम् । मेघो वर्षति सर्वत्र, किश्चिन्मूल्यं न याचते ॥२५॥ भश्मखण्डप्रहारेण, फलमानः प्रयच्छति । तथैव त्वादृशाः स्वामिन् ? धरायां गुणलुम्बिकाः ॥ २६ ॥ छिन्नोऽपि चन्दनतरुः,
For Private And Personale Only