________________
ShriMahavir Jain ArachanaKendra
Achh
agan Gyaan
॥ चंद्रराजचरित्रम् ॥
चतुर्थोखासेचतुर्थः सर्गः॥
॥१४॥
मन्येऽहमङ्गने ! ताव-द्वासरा व्ययिता सुधा ॥ ४३ ॥ तदानी हृद्गतं वृत्त, कथयिष्यामि तेऽग्रतः । स्वल्पे पत्रे कियाँलेखोलिख्यते वाग्मिनाऽपि वै ॥४४॥ ___एवंसंदिश्यमानोनिजाप्तद्तो दत्तलेख स्तेनामापुरींप्रति प्रेषितः । सोऽप्यविलम्बप्रयाणेन तापुरीमासाद्य गुरुतरप्रमोदलेभे, ततोगुप्तसञ्चारःस सचिवगृहंगत्वा तल्लेखंतस्मै प्रादात् । सोऽपि लेखमुन्मुद्य विज्ञातसारोगुणावलीसन्निधौ गत्वा तत्पत्रस्वहस्ते. नैव रहसि तांपायच्छत् । सा तु पत्रसारंविभाव्य तावन्तंप्रमोदहृदि बभार, यस्तत्रानवकाशत्वादमानेत्रपुटादश्रुरूपतया बहिरगात् । अतीव मोदमाना सा निजभारमिव तलेखसंपूज्य बक्षसाऽऽलिङ्गतिस्म, ततस्तेन दूतेन निजस्वामिसंदेशवचनानि श्रावितानि, तदाकये च सा तदुत्तरंलिखति____ स्वस्तिम द्विमलापुर्या, वीरसेनान्वये शशी। राजराजेश्वरो धैर्य-निधानश्चन्द्रभूपतिः ॥ १॥ आभापुरीस्थिता दासी, भवदर्शनकांक्षिणी। निवेदयति सप्रेम, प्रणतिं ते गुणावली ॥२॥ युग्मम् ॥ भवत्पुण्यप्रसादेन, वर्त्ततेऽत्र निरामयम् । सततं चेमदं पत्रं, लेखनीयं पुनस्त्वया ॥ ३ ॥ स्वामिन्मयि कृपां कृत्वा, पत्रं संप्रेषितं त्वया । तेन त्वन्महिमाऽतुल्यः, क्षत्रवंशशिरोमणे ॥४॥ भवल्लेखहरादाप्त, कुशलोदन्तपत्रकम् । तन्निरीक्ष्य महानन्दो-हृदि नो माति मामके ॥ ४ ॥ सूर्यकुण्डप्रभावेण, सफलं जनुरावयोः । समस्तं कुशलं वृत्त, विज्ञातं त्वत्प्रसादतः ॥ ६॥ स्वामिन् ? हताशया श्वश्रू-र्न ज्ञाता कुटिला मया । निजक्षिप्रा हि को भुक्त्वा, कुर्याद्रथिलसङ्गतिम् ॥७॥ हीनपुण्यस्य सद्बुद्धि-रप्येति विपरीतताम् । यथा राज्ञी सुखावासे पिण्याकं जग्धुमिच्छति ॥ ८॥ प्रपञ्चजालमुत्कीर्य, श्वश्रूः स्नेहमदर्शयत् । ततः प्रवर्द्धिता वार्ता, पिच्छस्य वायसोऽजनि ।।
॥१४॥
For Private And Personlige Only