________________
कर्मरेखा बलीयसी ॥ २६ ॥ त्वदोषस्मरणाद्रोषो-मानसं भजते मम । गुणान्स्मरंस्तवाहश्च, सन्तोष परमं भजे ॥२७॥ लेख्यं भूरितरं पत्रे, स्वन्पं हि लिखितं मया । सामुद्रमुदकं धर्नु, कथं शक्तो भवेद् घटः ।।२८। यस्यसच्चे लोकसत्त्वं, यो हि वर्णद्वयात्मकः । सर्वशक्तिधरः सोऽयं, वल्लभे? त्वयि तिष्ठति ॥ २६ । लक्ष्मीकान्तकरस्थं यद् , यच्च पश्चाक्षरान्वितम् । याद्या. क्षरेण हीनं त-च्छेषं मह्यं प्रदीयताम् ॥ ३० ॥ नीलभासौ मदीराक्ष्यौ, वसतोऽम्बुनि सर्वदा । त्वदीयदर्शनोत्कण्ठा, ते हि धारयतस्तराम् ।। ३१ ।। मठे वसति योगीन्द्रः, क्षिप्यतां जिस्तदन्तरे । आवयोस्तादृशी प्रीति-र्जानीते तज्जगत्प्रभुः ॥ ३२ ॥ समस्यार्थरहस्यं त-द्विभाव्यं मनसा स्वया । येन प्रीतिः प्रमोदश्च, महोत्कर्षत्वमाप्नुयात् ॥ ३३ ॥ इमं लेखार्थमवधार्य, देयं प्रत्युत्तरं द्रुतम् । जानासि यदि चेच्छश्चै, । न निवेद्यमिदं त्वया ॥ ३४ ॥ पुनक्तश्च तेन भणितः-आभापुरी द्रुतं याहि, मिलित्वा मन्त्रिण पुरा । अयं लेखो गुणावन्यै, दातव्यो रहसि त्वया ॥ ३५ ॥ मद्विमाताऽतिचण्डास्ति, मम द्वेषविधायिनी । सा चेजानाति वृत्तान्त-मिदं विघ्नकरी भवेत् ।। ३६ ॥ त्वयाऽपि गुप्तभावेन, वर्तितव्यं पुरान्तरे । यथाकोऽपि न जानाति, तथा कार्य प्रयत्नतः ॥ ३७ ॥ इदंवाचिकञ्चत्वया निवेदनीयम्-निश्चिन्ता भव रंभोरु ? अचिराद्भावि नौ | सुखम् । आमापुरीमहाराज्य, करिष्यावः सह स्थितौ ॥ ३८ ॥ दुष्टानां नयनश्रेणि-मर्दिताशु भविष्यति । पुण्यलब्धिमतां लोके,
साहाय्यं कुर्वते सुराः ॥ ३३ ॥ अत्रानन्दरसव्याप्तो-नित्यं विष्ठामि वनभे? तथाऽपि स्नेहवत्यास्ते स्मरणं जायते मुहः॥४०॥ मा श्वश्रूचुळ्या त्वया नाऽयं, विस्मर्त्तव्यो जनः प्रिये । विदेशमालतीपुष्पा-त्प्रियो हि देशकण्टकः ॥४१॥ सुखावनिमग्नस्य,
मानसं जायते मम । त्वत्संगमोत्सुकं सुभ्र ? सुधासमवचस्विनि ? ॥ ४२ ॥ यदा स्वत्संगमो भावी, सफलं दिनमेव तत् ।
२५
For
And Persone Oy