SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra - चतुर्थोबासे - ॥चंद्रराजचरित्रम् ॥ | चतुर्थः - सर्गः॥ ॥१४४॥ हादं भवेत्प्रेम, विलोक्यतं प्रमुद्यताम् ॥ ९॥ प्रिये ? प्रतिक्षणं भूयः, सरामि तावकान्गुणान् । किन्तु कम्बाप्रहारस्य, नैव विसर्यते दिनम् ॥ १०॥ मत्प्रीतिरीतिन ज्ञाता, श्वश्रूवश्यतया त्वया। स्मृत्वा तदखिलं वृत्तं, मनो दीनं प्रजायते ।। ११ ।। कामिनि ? तव किं वच्मि, ? त्वमप्यत्र करोषि किम् । वनिता कस्यचिन्नास्ति, लौकिकोक्तिरिति स्फुटा ॥ १२ ॥ विक्रीणीते पति सुप्त, व्याघ्र स्तेनश्च हन्ति या । विभेत्याखुभुजो नेत्रा-तादृशी निष्ठुरा रमा ॥ १३ ॥ कटाक्षयन्त्यन्यनरं, सरन्ती हृदये परम् । भाषयन्तीतरं कश्चि-स्कुलटा लक्ष्यतेऽनया ।। १४ । चक्षुषा बोधयत्येक-मपरं करसज्ञया । नारीणां चरितं चित्रं, ज्ञानिनो हि विजानते ॥१५॥ तारकान्गणयेत्सद्य-स्तोलयेद्वारिधेर्जलम् । स्त्रीचरित्रं प्रवक्तुं नो, वाचस्पतिरपि क्षमः ॥१६॥ निःस्नेहा कपटावासो-वनिताऽसत्यवादिनी, इन्द्रचन्द्रौ वशं नीती, को गर्वोऽन्यजनस्य वै ॥ १७ ॥ अगाधसरितस्तोयं, स्वभुजाभ्यां तरत्यहो ? । तथाऽप्यबला लोकेऽस्मिन् , कथ्यते वनिता जनैः ॥ १८ ॥ केवलं विषयाकृष्टा, निहन्ति स्वामिनं निजम् । कीदृगासा वलं धैर्य, ब्रह्माऽप्यन्तं न गच्छति ।। १६ ।। बिभेति श्वानतो ग्रामे, गृहाति द्विपिनं बने । अहिं वशं नयत्येपा, रज्जु दृष्ट्वा पलायते ॥ २० ॥ भर्तहरिस्तथौजस्वि-विक्रमादिनरोत्तमाः । तेऽपि नान्तं गता नारी-चरित्राणां कदाऽप्यहो ? ॥ २१ ॥ प्रिये ? संसृतिरीतिः सा, किं वदामि तवाग्रतः । किन्तु न त्वं मया ज्ञाता, नीतिहीनेदृशीत्वरी ॥ २२ ॥ प्रिये ? न युज्यते कर्तुं, कपट तादृशं तव । सत्यप्रीतिं मदीयां त्वं, त्यक्त्वा जाता पराङ्मुखी ॥ २३ ॥ मत्तः पृच्छन्नगोष्ठी स्व-मकथा: श्वभूसंगता । यथोप्तं तादृशं लून, फलं लब्धं यथाकृतम् ॥ २४ ॥ मयि प्रेमवती वं नो, श्वचस्ते वल्लभाऽभवत् । श्वश्रूवध्वौ मिलित्वोभे, यथेच्छ नन्दतां चिरम् ।। २५ ॥ नास्ति दोषोऽत्र ते कश्चि-दैवमेवान चिन्त्यते । यदावि तद्भवत्येव ॥१४४॥ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy