________________
ShriMahavir JanArchanaKendra
Achanach
sagan Gyaan
प्रथमोन्नासे
। चंद्रराजचरित्रम् ॥
तृतीयः
सर्गः॥
॥८॥
दावकिश्चित्करौ मनुते.
उक्तञ्च-सदा तुष्टिजुषो जन्तो-र्यत्सुखं शान्तचेतसः । तत्कुतो निन्द्यभावानां, छिद्रान्वेषणकर्मणाम् ॥ १॥
अतिदक्षस्वभावा चन्द्रावती पतिशुश्रुषामेव प्रधानशीलानां प्रधानधर्म मन्वाना प्रत्यहं निजभर्तारमुपाचरत् , मधुरवरेण प्रियतमगुणानुवादं प्रकुर्वन्ती सा वीरसेनमानसं भृशं निजानुरक्तं चक्रे. अथान्यदा तयोविलसतोश्चन्द्रावतीकुक्षिसरसि कश्चित्पु| ण्यवान् जीवो निशाकरस्वमसूचितो गर्भत्वेन समुत्पेदे, तदनु गर्भानुभावतः प्रादुर्भूताः सकला अपि दोहदाः कलावता राजा चणेनाऽपूर्यन्त, सत्वतां किमु दुर्घटम् ? तद्यथा-घटो जन्मस्थानं, मृगपरिजनो भूर्जवसनम् , वने वासः कन्दा-दिकमशनमेवंविधगुणः।
अगस्त्यः पाथोधि, यदकृतकराम्भोजकुहरे, क्रियासिद्धिः सखे, भवति महतां नोपकरणे ॥ १ ॥ धनुः पौष्पं मौर्वी, मधुकरमयी चञ्चलदृशां, दृशां कोणो बाणः, सुहृदपि जडात्मा हिमकरः।।
तथाप्येकोऽनङ्गः, सकलजगतीं व्याकुलयति, क्रियासिद्धिः सत्वे, भवति महतां नोपकरणे ॥ २ ॥ क्रमेण परिपूर्णेषु गर्भवासरेषु शुभग्रहनिरीक्षितोन्नते मुहर्ने कल्याणिनी चन्द्रावती पुत्ररत्नं व्यजीजनत् । अथ शुद्धान्तचरीनिवेदितममृतसंमिताक्षरं सूनुजन्म समाकानन्दपूरितचेतोवृत्ति धवस्तस्यै किमप्यप्रदेयं नामन्यत, सर्वत्रानिवारिताः पुत्रवर्दापनिकाः श्रूयन्ते म, निभृतप्रमोदप्रमदाजनानां जेगीयमानानि विविधमङ्गलगीतानि जनमनांसि रञ्जयामासुर, मङ्गलतू. र्याणि राजसमन्येव केवलं न व्यनदन् , परिहितपथ्यनेपथ्या वारविलासिन्यः प्रमोदनृत्यानि प्रकुर्वन्त्यो न व्यरमन्, वीरसेनः
For Private And Personlige Only