________________
मुद्दिश्य विमला, पुनरागमनावधि ॥३॥ विमलाद्रिमहिम्ना च, मानवत्त्वं प्रपत्रवान् । इदानीं कृतकृत्योऽस्मि, दुर्लङ्घयं हि पुरार्जितम् ॥४॥ एवंचन्द्रमुखतःसर्ववा विदित्वा स्मृतनिजाचरणोमकरध्वजःपश्चात्तापपरायणःखचेतसि व्यचिन्तयत्-दचोऽप्यहंकुष्ठिना वञ्चितः सत्यार्थनाऽविदम् । बुद्धिमता मन्त्रिणा मे कुमारी नारक्षिष्यत चेद्यावज्जीवमिदंदुःखंशन्यवदभविष्यत् । दुरन्तादसात्पापाच्च मे मुक्ति भविष्यत् , अहो ? कुष्ठिनोऽस्यदुष्टत्वंकियद्वर्णयामि, निजदोषंगोपयित्वा निर्दोषाऽपि मत्सुताऽनेन कुष्ठिना सदोषीकृता, अद्यैतत्कपटंप्रकटीभूतं सत्यवार्चा च सर्वत्र प्रथिता, सुगुप्तमपि पापकर्म प्रच्छन्ननैव तिष्ठति, इदानीमेतेषांपापवृत्तीनायोग्यशिक्षांकरोमीति विचिन्त्य मकरध्वजेन कारागृहस्थिता: कुष्ठ्यादयःपञ्चापि निजान्तिके समाकार्य सक्रोधमभाष्यन्त
दुष्टाः ? दुष्टमिदं कार्य, कृत्वाद्य क गमिष्यथ । सिंहलेश नृपो भूत्वा, त्वया किं न विचारितम् ॥ १॥ दुष्टोचितमिदं कार्य, कुर्वता भवता न किम् । उत्पादितं व्यलिक मे, नीतिमार्गानुसारिणः ॥२॥ सुप्तसिंहस्त्वया मूढ, परवञ्चनबुद्धिना । जागरितोऽस्ति कालात्मा, स्वविनाशाय केवलम् ॥३॥ त्वं तु हास्यमिदं वेत्सि, मत्पुत्र्याः प्राणघातकम् । कलकिता मुधा पुत्री, भवता निर्भयात्मना ॥४॥ किं वर्णयामि तब दुष्टधियं हताश, स्वल्पान्यहानि तव जीवितमेव मन्ये । मिथ्याभिवादवदनस्य तवाद्य मास्तु, वकं मुखं ससचिवस्य विलोकनार्हम् ॥ १॥ एवं तु परुषाचरैस्तिरस्कुर्वता तेन भूपेन समादिष्टा घातकिनस्तान्पश्चापि वध्यस्थानमनैषुः । स्वपापान्धितचेतसस्तेऽपि मुद्रितमुखाः किमपि नाऽवदन् । तस्मिन्समये परोपकारैकरसिकश्चन्द्रराजः स्वयमुत्थाय जगौ. पञ्चाऽप्येते नराधीश?, भवन्तं शरणं श्रिताः। प्राणान्तशिक्षाऽतस्तेषां, नैव योग्या भवादृशाम् । १॥ अनिष्टकारिणोऽनिष्टं, सजना नैव कुर्वते । अन्यथा
For Private And Persone
ly