SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Acharya Shresgarten Gym चरित्रम् ॥ ॥१४२॥ पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्ते-र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ४॥ चतुर्थोद्धासे तात ? प्राणिनःस्वकर्मणैव सुखदुःखानि लभन्ते, अन्यस्तु निमित्तमात्रोभवति, यतः तृतीयः स्वकृतं भुज्यते कर्म, देहिभिः कर्मयन्त्रितैः । रज्जुपाशनिबद्धो हि, वृषभो भ्रमतेऽनिशम् ॥ १॥ सर्गः ॥ हेजनक ? इदृग्गुणाढ्योभा भवत्प्रभावेणैव मया लब्धः, अहन्तु गुणहीनाऽस्मि, यद्भावि तहेवेन सम्पादितमधुना तरिक मपि मनसि त्वया नानेयम् । यैर्दुर्जनैर्भवान्वश्चितस्तेभ्योऽपि भद्रभूयात् । यतस्ते ईदृक्कर्म नाचरिष्यंस्तदा ममेदृशी ख्यातिलोके नाभविष्यत् । हेतात ? साम्प्रतमहमखण्डग्रीत्या त्वया निरीक्षणीया, मद्भरिमपि स्नेहदृष्ट्या विलोकय, यतोऽधुना प्रवहणमक्तिटे वर्तते, मकरध्वज ग्राह-वत्से ! विहाय परिचिन्तनमेतदीयं, शान्ति लभस्व नितरां मदवेक्षिता त्वम् । मामा पुरीपतिरयं मम देशरक्षा-मप्युग्रवीर्यविभवः सकलां विधाता ॥१॥ ममान्वयस्त्वया पुत्रि?, शीलवत्या विभूषितः । E त्वद्भाग्येनैव जामाता, संप्राप्तो मे गुणान्वितः ॥२॥ सुते ! त्वच्चरितं लोके, गास्यन्ति कवयो मुदा । शाखेष्वपि प्रभावस्ते, विस्तारमेष्यति ध्रुवम् ॥३॥ इतिब्रुवता तेन सत्यसंगरेण प्रदत्ते सर्वभोगसुन्दरे मनोरमे प्रासादे निवसंवन्द्रराजःसभार्योदोगुन्दक इवाप्रतिमान्भोगान् भुञ्जानोगतवासरानपि नाज्ञासीत्-अथान्यदा मकरध्वजोजामातररहोगतःपृच्छति राजस्त्वं कुक्कुटः केन, हेतुना केन निर्मितः । भवानत्र कया रीत्या, किमर्थश्च समागतः ॥ १॥ परिणीता कथं पुत्री ? मदीयेतः कथं गतः ? । वृत्तान्तं सर्वमाचक्ष्व, तच्छ्रोतुं मम कौतुकम् ॥२॥ तेनोचे सर्ववृत्तान्तं, बीरमत्या कृतञ्च यत् । पुरी-|||१४२॥ For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy