________________
www.kobahrthorg
Acharyashn
a garsun Gym
Shri Mahirvie-JanAraddhana kendra
हान् ॥ ३ ॥ वझाग्यवदेशाम् ॥ २ ॥ मान्वचिन्तय ॥ १ ॥कामयन प्राह ।
हर्षभरेणरोमाञ्चितवपुषोनवीनोऽपि कञ्चुकस्तुत्रोट, अथमकरध्वजोनिजसुतामासाद्य साश्रुनयनःस्वापराधक्षमयन् प्राह ।
पुत्र्यभूत्ते पुरा खेदो, मयि प्रतीपगामिनि । चिराद्वैरायमाणस्य, मा मे दोषान्विचिन्तय ॥१॥ कुष्ठिवचनविश्वस्तो-विष कन्येति विब्रुवन् । अविमृश्य कृतात्पापा-त्का गमिष्यामि दुर्दशाम् ॥२॥ मन्त्रिवाक्यमनादृत्य, त्वद्वधायोद्यतस्य मे । सत्यार्थे प्रकटीभूते, पश्चात्तापोऽधुना महान् ॥ ३ ॥ त्वद्भाग्येनैव हेपुत्रि ?, जीवितासि गरीयसा। अहन्तु केवलं दुःख-दायकस्तव भृतवान् ॥ ४ ॥ त्वया तु गदितं पूर्व, मद्भाऽऽभापतिः खलु । किन्त्वन्यथा वचोऽचोध, तावकं कुष्ठिवञ्चितः ॥५॥ मन्मतिरेव विभ्रान्ता, विपरीतं कृतं मया । अधुना त्वत्पतिं दृष्ट्वा, मानसं मुदितं मम ॥६॥ चन्द्रराजनृपोऽयं क, कस कुष्ठी नरोऽधमः । उभयोरन्तरं भूरि, क मेरुः क च सषेपः ॥ ७॥ वत्से १ बलिष्ठं भाग्यं ते, विद्यते तेन साम्प्रतम् । अस्मन्मनोरथाः सर्वे, फलिता: शुभदायकाः ।। ८ ।। अङ्गजे? मामका दोषा,-न स्मर्त्तव्यास्त्वयाऽधुना । कृतेन त्वद्विरोधेन, पश्चा| तापपरोऽस्म्यहम् ॥ ६॥ आकर्णितस्वपितृवचना प्रधानांदैवगर्तिमन्यमाना प्रेमला प्राह-देतात ? नात्र तावकीनोदोषःकश्चि द्विद्यते वामे, विधातरि कृतेऽपि यत्ने स्ववाञ्छितनैव फलति, यतः-सञ्जातसान्द्रमकरन्दरसां क्रमेण, पातुं गतश्च कलिका कमलस्य भृङ्गः । दग्धा हिमेन पतता सहसैव सैपा, वामे विधौ न हि फलन्त्यभिवाञ्छितानि ॥१॥ सिंहो बली गिरिगुहागहनप्रवासी, वासोदरे वसति भूमिभृतां विडालः । नो पौरुष कुलमपि प्रचुरा न वाणी, दैवं चलीय इति मुश्च पितविषादम् ॥३॥ सदसि विदुरभीष्मद्रोणशारद्वतेषु, पतिभिरमरकल्पैः पञ्चभिः पालिताऽपि । अहह !! परिभवस्य द्रौपदीपात्रमासी-दलवति सति देवे बन्धुभिः किं विधेयम् ।। ३॥ गुणवदगुणवद्वा कुर्वता कार्यमादौ, परिणतिरवधार्या यत्नतः
For Private And Personale Only