________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
चतुर्थोखासे
॥चंद्रराजचरित्रम् ॥ * ॥१४॥
तृतीया
सर्गः॥
मभ्येत्यस्खापराधक्षमयित्वाद्वादशव्रतान्ययाचत । मयाऽपिसोधपूर्वकंगृहस्थधर्मोचितानिजिनेन्द्रकथितानिद्वादशवतानितस्यैप्रदत्तानि । ततः सासम्यक्त्वधारिणीचंन्द्रावतीस्वात्मोद्धारकृतेऽसिन्पुण्डरीकाद्रौनिवसति, प्रत्यहंप्रत्यौः कमलैरिदंसूर्यवनविभूषयतः श्रीमदृपभदेवजिनेशस्यपूजांविधायशुद्धांभावनांभावयति । यत्प्रभावेणसास्वर्गसुखंभुक्त्वाक्रमेणमोक्षपदंयास्यति । इत्थंमुनीन्द्रमुखाद्देशनामृतंनिपीयमायामयंभवस्वरूपंचविज्ञायचन्द्रराजोमुनिवरंतमभिवन्धपुरस्तादचलत् । क्रमेणगिरिराजंप्रदक्षिणीकृत्यस कृतकृत्योबभूव । ततोनिजनगरंप्रविविक्षुमेकरध्वजोवरघोटकसमहोत्सर्वसज्जयामास, समारूढगजरत्नःशिरसि धृतातपत्रःपार्श्वयोश्चामराभ्यांवीज्यमानश्चन्द्रराजःसवयोभिःपरिवारितोऽग्रे चलितः । मकरध्वजोऽपि स्वयंप्रवरद्वीपमारुह्य तदन्वगात ? अपरे नागरिका निजोचितवाहनारूढाः सप्रमोदमन्योन्येषांनिष्पीडितगात्रा मन्दमन्दंप्रचेलुः।
अनेकानि सुवाद्यानि, निनदन्तिस्म सर्वतः । गुडिका उच्छलन्तिस्म, स्तुतिं चक्रुश्च बन्दिनः ॥१॥ याचकेभ्यो धनं प्राज्य, ददन्तिस्म नियोगिनः । नटाः कुर्वन्ति नृत्यानि, गायन्ति वारयोषितः ।। २ ॥ गर्जन्ती दुन्दुभिध्वान-भूषितां ध्वजतोरणैः । पौरानानन्दयंचन्द्रो-विवेश विमला पुरीम् ॥३॥ त्यक्ताऽशेषस्वकृत्यानि, पौरवृन्दानि ददृशुः । सहर्ष चन्द्रभूपालं, प्रेमला स्तुवतेस्म ताम् ।। ४ ।। समहोत्सवमेतौ हि, भूपालौ नृपवेश्मनि । समागत्यार्थिनोदान-स्तोषयामासतुर्भृशम् ॥५॥ ततः शिवकुमारं त,-माहूय चन्द्रभूपतिः । अनर्गलं धनं दत्त्वा, स्वसमानमचीकरत् ॥ ६ ।। असंख्यातार्थदानेन, निजसामन्त- | मण्डली । तोषिता मित्रवत्तेन, मानिता मानधारिणा ।। ७॥
ततोगृहीतोचितसत्काराःसर्वे स्वस्वस्थानंभेजुः । तदानीं प्रमोदाकुरपूरितंभूमण्डलंभृशंदिदीपे, इतःप्रेमवशाया प्रेमलालक्ष्म्या
॥१४॥
For Private And Personlige Only