SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ShriMahiyeJain AradhanaKendra Acharya:shaKailassagarsunGyanmandir शालबुद्धिनान्यायस्वरूपंप्रकटीकृतमनयादुराचारिण्यैवबालोनिहतइति । तदानींतत्रस्थितःशूरसिंहोऽवदत-न्यायविदाशिरोमणे ! पितृव्य ? धन्यस्त्वं, जगत्यस्मिन्विशालबुद्धिस्त्वमेवाऽसि । इमंन्यायस्वरूपंनिर्णयतस्तवबुद्धिवलमगाधमन्ये । केवलंबालमरणमेवनविहितंकिन्तुदुर्गपालघातश्चाऽनयादुष्टयानिजहस्तेनैवनिष्पादितः । इत्येतत्सर्वमयाप्रत्यक्षतयादृष्टम् । अहमपितत्करगतस्तावञ्चयित्वामहताकष्टेनजीवितोऽस्मीतिशूरसिंहगिरंसमवधार्यसर्वेचमत्कृतास्तंमन्त्रिणप्रशंसन्तिस्म । ततोलक्ष्मणसिंहः कर्मणांप्रधानत्वंमन्यमानश्चन्द्रावतींभृशंनिर्भय॑निजनिकेतनान्निरवासयत् । अथनिजधर्मनिरतोलक्ष्मणसिंहः सुलक्षणानुगतः सुखेनदिवसानत्यवाहयत् । कियत्यपिसमयेव्यतीतेसतिगृहावाससुखंसेवमानयोस्तयोः क्रमेणशुभलक्षणलक्षितौद्वौपुत्रौजातौ । निजक र्मानुसारतोलक्ष्मणसिंहोगृहाश्रमिणांधौरेयतामवाप, यतः-यत्रसत्यमतिस्तत्र, विजयः सर्वकामदः पापवृत्तिः सुगुप्ताऽपि, गर्ज| त्यनर्थदायिनी ॥ १॥ इतिसत्यधर्मपालयतस्तस्यमनसिदुःखमयःसंसारवासोऽभवत् । ततोभर्तृहरिवद्वैराग्यवासितमानसोलमा | णसिंहः सुलक्षणासमेतः सद्गुरोश्वरणान्तिकेभवनाशनंचारित्ररत्नंजग्राह । लक्ष्मणमुनिर्गुरुपादौसेवमानोनिजाचारमशिक्षत । | सुलक्षणासाध्वीचप्रवर्त्तिन्याः सन्निधौस्थिताशुद्धचारित्रमार्गसेवमानास्वजन्म कृतार्थयन्तीविचरतिस्म । ज्ञानध्याननिरतोयोलक्ष्मणमुनिः सैवाहपुरपत्तननगराणिपरिभ्रमन्नत्रगिरिराजयात्रार्थमागतोऽस्मि, पावनेऽस्मिन्सूर्यचनेचात्मध्यानं विदधामि । हेभव्या। समस्तमिदंसंसारस्वरूपंवैराग्यस्यैवनिदानमस्ति, तथाऽपिमद्वैराग्यकारणन्तुमुख्यतोमद्भार्याचन्द्रावत्येवजातास्ति, या कमलानिविचिन्वन्तीत्वयासरसिविलोकिता । निजकृतदुष्कर्मयोगात्सासर्वत्रधिक्कारलभमानापश्चात्तापपरायणानिजपापपकंक्षालयितुमस्मिनेवपवित्रवनेऽतिष्ठत् । अन्यदापर्यटन्तीसाध्यानस्थितमामपश्यत् , ब्रीडाऽवनतकन्धराविनीतभावव्यञ्जयन्तीसा ध्याननिर्मुक्तमा-* For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy