________________
Acharya Shri
K
ragarson Gyarmande
॥ चंद्रराज- चरित्रम् ॥ ॥१४॥
चतुर्थोल्लासे तृतीयः
त्वयैवाऽस्याः सूनुर्मारितइतिनिर्णयोभविष्यति । तच्छ्रत्वासुलक्षणाऽब्रवीत्-मन्त्रीश्वर ! भवताविषयेनवीनंकिमभिधीयते । अयमपवादस्तुमासर्वजनैर्दत्तचरएव । एतस्मादप्यधिकतरमवर्ण्यवादं जल्पन्तुनामजनाः। परंनिजकुलाचारंप्राणान्तेऽप्यहनमोच्यामि । इत्थंसत्यनिरंताविज्ञायमन्त्रिणाव्यचिन्ति-नेयंवनिताकुटवादिनी, पवित्राचाराशीलशालिनीचेयंविद्यते, मायाप्रपञ्चस्तुचन्द्रावत्यांस्थितः। सैवबालघातिनीतिनिश्चीयते । इतिविहितनिश्चयोमन्त्रीचन्द्रावतीमभ्येत्यप्राह-हेभगिनि ! त्वत्पुत्रवधस्त्वयातुनैवविहितः । मन्त्रीश्वर ? किंनिजपुत्रस्वयंघातयामि ? इत्थं चन्द्रावत्याअभिप्रायज्ञात्वामन्त्रिणासाजगदे-यद्येवंतर्हियदहंकथयामितत्सर्वत्वयासंपादनीयं, नोचेचमेवत्वत्पुत्रघातिनीतिनिर्णयोभविष्यति । चन्द्रावतीजगौ-आज्ञापयतुभवान् , त्वदा. दिष्टंसकरिष्यामि । मन्त्रीजगाद-इतोबहिनिर्गत्यसदोगृहंगत्वाचटिकानयंविधायसयोऽवसमागच्छ, इतिसचिववचनंनिशम्यसाऽवदत्-नाहंसभ्यजनेभ्योविभेमि, त्वदुक्तवचनं कृतमेवविलोक्यताम् , तदधिकमपिकिश्चिदपरंसमादिश । सुभगे ! अधुनाक्षणंप्रतीक्षस्व, सुलक्षणांपृष्ट्वायावदहमागच्छामीत्यभिधायमन्त्रीकश्चित्समयमितस्ततः पर्यटनेनव्यतीत्यपुनस्तत्रसमागत्यचन्द्रावतीमब्रवीत्-त्वदग्रेयद्ववचनमयाऽभिहितंतदेवसुलक्षणामबोचम् , तच्छ्रत्वासात्वेवंबदति-प्राणावजन्त्वद्यशिरोनिपाता-ऽथवानरेशो निग्रहंकरोतु । तथाऽपिलजांवनितोचितांनो, त्यच्यामिशीलैकविभूषणाऽहम् ॥ १ ॥ मन्त्रिपुङ्गव ? असूर्यम्पश्याःखलुराजदाराइतिकिनश्रुतंत्वया ? तत्कुलोद्भवांमांजानीहि, याक्षात्रकुलसंभृताअपिनिर्मर्यादंबर्तन्तेताभिःकुलटाभिः चत्रकुलंकिलविगोपित. मेव । इत्थंसुलक्षणायाअभिप्रायंचन्द्रावत्यैविज्ञाप्यपुनर्विशालबुद्धिस्तामपृच्छत्-सभ्यजनसमचं मदुक्तंकार्यत्वयाकर्तव्यंनवा ? | तयाकथितं, सचिवेश्वर ? किमपरंवदामि ? भवतइच्छाचेनग्नीभूयनृत्यं कुर्वन्तीसर्वान्स पात्रञ्जयामीतिचन्द्रावतीवचनमाकर्ण्यवि
॥१४॥
For Private And Personale Only