________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराजचरित्रम् ॥
॥१३८॥
-*-****+++++++++
www.kobatirth.org
विशोध्य प्राग्वत्स्वच्छतरांशयनव्यवस्थांविधायपश्चिमरात्रे कपटप्रबन्धविनिर्मायनिज सपत्नसुलक्षणांजागरयामास साऽपिप्रबुद्धा शयनंतत्याज, ततस्तांसोपालम्भसाप्राह-रेस्वसः १ गृहेस्थिताऽपित्वन्तु देशान्तरस्थिते व मृतांजीवन्तीं वामांनस्मरसि, मत्सन्निधौ तुसमागच्छ, सहसा मदीयमुदरंशूलपीडयाभृशं तुद्यते, येन क्षणोऽपिमेदुः सहोजायते, अयंबालोऽपिरोदनेन मांव्याकुलयति, इदानीमे - वैतान्दोलयित्वा बलात्स्वास्थ्यमनैषम् । यावदहंपुरीषोत्सर्गविधायशीघ्रमागच्छामि तावस्वमत्रतिष्ठ, रज्जुंगृहीत्वाशिशुश्चान्दोलय, अधुनैवाहमायामीतिनिगद्यसा मायाविनीवहिर्भूमिं जगाम । ऋजुस्वभावासासुलक्षणातुगृहाभ्यन्तरेऽपिनगता, बाह्यापवर्कस्थितैवबालमान्दोलयति, चणाचन्द्रावतीपश्चादागत्य निजसूनुपालनकाद्गृहीत्वा भृशं पूत्कारं कुर्वन्त सिाश्रुनयनाप्रालपत् । दा ? हा हताऽसि ममसया रोषवशान्मत्सूनुर्गलग्राहेणनिहतोऽस्ति, मदीयं सर्वस्वमनयादुष्टयाविनाशितम् । इत्थं चन्द्रावत्याभाक्रन्दितंश्रुत्वा सुलक्षणाभयभ्रान्ताऽञ्जनि, मृतंचालञ्च निरीक्ष्यविशेष तोव्याकुल चित्तासानिज चेतसिव्यचिन्तयत्- हे जगत्प्रभो ? कोऽयकाडेदुत्पातोऽजनि देव ? अधुनामयाकिंविधातव्यम् ? कमया गन्तव्यम् ? कस्याग्रे मया सत्यार्थः प्रकाशनीयः ? अहं तथ्यं - कथयिष्यामितथापिजगञ्जना मदुक्तंवचनंनमंस्यन्ते । सर्वेऽप्येवं कथयिष्यन्ति, त्रिमातुरेव कुकर्मेदंनिज माताकदाचिदपिस्वसूनुंकिंनिहन्यात् ? अस्तु, दैवोपनीतंसुखदुःखं सर्वेषांसहनीयमेव । अकाण्डसंजातमिदं कदर्थनं, सोढव्य मे कान्तधियामयापुरा । विनिर्मितानां किलकर्मणां फलं, बोभुज्यते सर्वगतैर्हिमानवैः ॥ १ ॥
श्रतस्तुष्णींभावं समाश्रित्ययद्भवति तत्सर्वमया विलोकनीयम् । अत्रान्तरे सहस्रशोजनाः प्रातिवेश्मिका अन्येतत्सम्बन्धिनश्वसहसातत्रसंमिलिताः । “कौतुकप्रियायामाद्दानंक्वाऽपि न भवति " यतस्ते परस्परं स्वस्वमनोऽभिलषितमूचुश्च । केचिदाचख्युः
For Private And Personal Use Only
Acharya Shri Kissagarsun Gyanmandir
--UK+-त्र
*+**+*08++******
चतुर्थोल्ला
से तृतीयः
सर्गः ॥
॥ १३८ ॥