SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ShriMahanandain AradhanaKendra Achah agarsun Gyaan सुलक्षणातुसुलक्षणैव, इदमकृत्यंप्राणान्तेऽपिसानकुर्यात् , जगतः स्थितिविचित्रावर्तते, यतोऽपरेजनाएवंवदन्ति, किमस्यजननीमंबालंमारयेत् ? अन्येकथयन्तिमातासुतंहन्यादितितुनसंभवति, परमहिवृश्चिकपल्ल्यादिविषसम्पर्केणायंमृतःसंभाव्यते, इतिविविधसङ्कल्पदोलामारूढाःसर्वेजना मृतबालस्याग्निसंस्कारंचक्रुः । ततस्तेलक्ष्मणसिंहंपत्रिकांसंप्रेष्यपुत्रमरणव्यतिकरंज्ञापयामासुः । पत्रिकांवाचयित्वाशोकशङ्कुनिहतः स निजनगरंप्रतिप्रयाण मकरोत् । यदर्थद्रव्योपार्जनंक्रियते, सतुपञ्चत्वमापनः । यतोनिरपत्यानांव्यवहारप्रवृत्तिः शून्यैवलक्ष्यते, इत्थंचिन्तयन्सनिजनिकेतनमाययौ । पुत्रमरणदुःखेनदुःखितः स कथश्चित्सम्बधिभिः स्वास्थ्यमनीयत । अथचन्द्रावतीयथातथंवदन्तीसुलक्षणामुद्दिश्यगालिप्रदानंकरोति, सातु दीनवदनाऽधोमुखीसर्वसह| मानातिष्ठति । इत्यनयोः प्रवृत्तिविलोक्यलक्ष्मणसिंहेनस्वमनसिव्यचिन्ति प्राणान्तेऽपीदमकृत्यंसुलक्षणातुनैवसमाचरेत् , त| माताचन्द्रावत्यप्येवंविधंदुष्कर्मविधातुंकथंप्रवर्तेत ? तर्हिकिमेतजातम् ! प्रथमंतावत्सुलक्षणांपृच्छामि, साकिंत्रवीति । इतिनिश्चित्यतदन्तिकंगत्वालक्ष्मणसिंहःप्रोवाच-सुलक्षणे ? अयंबालोऽवसन्नस्तद्विपयेत्वं किंजानासि ? सद्योब्रूहि । सुलक्षणाऽवदत्स्वामिन् ! निशाऽवसानेजठरपीडयावाध्यमानामदीयज्येष्ठभगिनीनिद्रितामांविबोध्यसुप्तमर्भकमान्दोलयेत्यनुशास्यसाबहिभूमिजगाम । अहन्तुबाह्यापवकस्थिताशिशुमान्दोलयन्तीस्थिता तावत्सापश्चादागत्यपालनकाद्वालंगृहीत्वाऽनयामत्सुतोमारितइतिप्रचलकोलाहलेनभूरिजनान्मेलयामास । परन्तुतस्मिन्दिनेतवमित्रः शूरसिंहोऽस्माकंनिरीक्षणकृतेऽपेक्षितवस्तूनिप्रदातुश्चभवद्वचनानुसारेणानसमागतः । कार्याणि कुर्वतस्तस्यनैशिकःसमयोजातः, नद्याश्चप्रभूतंजलतसिन्दिनेसमायातमतोनिशिसरिदुत्तरणभयावहमितिकथयित्वावह्वाग्रहेणमया स रक्षितः। ततोनिवृत्तभोजनकार्यः सोऽपिगृहाङ्गणेखटायां सुप्तोऽभवत् । निशान्तेसमुत्थायाऽ For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy