SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रस् ॥ ॥१३७॥ *40*****03+100*30+++ www.kobatirth.org अस्मात्स्थानात्पलायनमप्यशक्यंमेप्रतीयते, यतोगृहाङ्गणेरच कड़व कश्चिचरः सुप्तोविद्यते, इत्थंविकल्पजालंकुर्वन्राजसेवको भयमापनःकामकेलिसुखात्पराङ्मुखीभूयदीन मुखस्तुष्णींस्थितः । ततश्चन्द्रावतीरतिविला संध्यायन्ततिंराजसेवकंपाखौगृहीत्वानिजपन्यङ्कोपरिन्यवेशयत्, तथाऽपिप्रत्क्षीण धैर्यः सतुभय भीतमान सोविमनस्कइव विलची भूयकिमप्युत्तरंनादात् । ततोदीनचेतस्तं विज्ञाय मदोद्धताचन्द्रावतीव्यचिन्तयत्-हा ! यस्यार्थे मयापुत्रघातोविहितः सतु जान्मइव कार्यमूढोजातः, अधमनरसंगतिः खलुविडम्बनायैवमेसंजाता, इदानीमयं मदन्ति काजीवन्यास्यति चेत्पुत्रवधव्यतिकरः प्रकटी भविष्यति, ततोमांपुत्रघातिनींलो कावदिष्यन्ति, मुखश्चलोकथंदर्शयिष्यामि १ अतोऽयमपि सद्योयमसदनंमयानेतव्यः । इतिनिश्चित्यसाराजपुरुषंजगाद - रे ? कामचार ? कथंहीनसत्त्वायसे १ धैर्यधेहि, सत्वरमुत्तिष्ठ, कटितटनिबद्धंतवखङ्गमादेहि, विलोकयामिसकीदृशोऽस्तीति निगद्न्ती सा तदखिङ्गं करेण गृहीत्वा - सद्योनिष्कोशंतंविधायअहो ! यादृशोऽयमसिस्तेजस्वितांबिभर्त्तितादृशं जलंस्त्रयिनास्तीत्यभिधायतेनैव खङ्गेनतच्रिश्चिच्छेद । इत्थं चन्द्रावत्यादुश्चरित्रं विलोक्यशूरसिंहोमौन मुद्रामाधाय सच्चरंनिजखवायांवस्त्राऽऽच्छादित देहः सुष्वाप । ततश्चन्द्रावती खङ्गकराभयस्वरूपिणीदेवीवद्वारमुद्घाट्यशूर सिंहस्य खवान्तिकमागत्यवंविनिद्रयामास, सोऽपि द्रुतमुनिद्रइव ससंभ्रममुत्थाय लोहिताद्रतत्करसंस्थितामसिलतानिरीक्ष्यवभाषे, भ्रातृजाये ? निशायांविद्यमानायामधुनाकि महंत्वयाजागरितः १ किमेतादृशं कार्यमकस्मादापतितम् ? किश्चायंनिस्त्रिंशस्तव कर स्थितोरुधिरलिप्तः कथं दृश्यते ? इत्यादितद्वचनानिनिशम्य चन्द्रावत्यवदत् देवः १ लघुशङ्कानिमित्तमद्वारमुद्घाट्यबहिराग तातावत्कश्चिदुर्विनीत कामातुरोगृहान्तर्गत्वा रहसिस्थितः पुनरनिर्वृत्तकार्याकपारंपिधायानेजशयनमभजम्, ततः सदृष्टोनिजकर्मचिकीर्षुर्मदीयं शीलं भ्रंशयितुं समुद्यतः । मयाबहुधानिषिद्धोऽपिसमान वाघमोबल न्मांपीड *O******************→ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir चतुर्थोला सेतृतीयः सर्गः ॥ ॥१३७॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy