SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra *********@***@***→→**•®; www.kobatirth.org सम्बन्धिजनः । अस्तु यः कोऽपिमदीय कार्यविघातकस्तावदयंजातः इति व्याकुलचित्तः पुनः पुनः सुप्तपुरुषंवीक्षमाणः शनैर्झम्पकमुद्रघाट्यमन्दसञ्चारो भूपीठेशयानएवसव्रजन् गोमहिषीणांवित्रभृतंस्थानमासाद्यनिजं गोपयित्वा स्थितः । चन्द्रावतीव्यचिन्तयत्-मध्यरात्रंजातम्, अद्यापि दुर्गपालः कथंनागतः ? मांविस्मृत्याऽन्यत्रतुनव्रजेत्काऽपि १ इत्थंव्याकुलितमान सामनोभवशरपीडि तारतिमलभमानाचन्द्रावतीशय्यां कदर्थयन्ती जागरुकातिष्ठति तावत्पालन के सुप्तस्तद्वालोरुदन्नुत्थितः सच्चरंतदन्तिकंगच्चासास्तनपानेन तं शिशुं स्वस्थीकृत्य पुनः प्रस्वाप्यचय मान्दोलयित्वा मूत्रोत्सर्जन मिपाद्गृहाद्वहिर्निश्चक्राम, गुप्तसञ्चारसा यावत्पशुस्थानमागच्छति तावत्तत्रस्थितेनव्यथमानेन तेन जारेण मन्दस्वरंसीत्कारेण निजात्मातस्यैज्ञापितः । ततश्चन्द्रावतीप्रमुदितानिजचातुर्येणतं निजशयनान्तिकंनिनाय, द्वारश्चपिधायदम्मतविताशयनासनमाधिष्ठाय स्थितौ । अत्रान्तरेतयोः पादसञ्चारेणविनिद्रितः शूरसिंहस्तयोःकामाभिलाषुकयोर्निन्द्याचरणंविलोक्यविस्मियाविष्टः शयनादुत्थाय कपाट विचरेनिविष्टदृष्टया तचेष्टितंविलोकयति, तावत्तयोर्विमकरः सबालोभृशंरोदितुंलग्नः कुसुमायुधकदर्शिता चन्द्रावतीनिज सुतमपिवैरिणं मन्यमाना स्तनपानाद्युपचारैर्बहुधातोपितोऽपियावत्सरोदनान्नविरराम तावत्तया दुराचारिण्यागलग्राहणे पञ्चत्वंप्रापितः । श्रहो ??? मन्मथमथितमान सोमहिलाजनः किमकृत्यं न करोति ? कामग्रहणग्रसितप्रभावा- लुठन्तिभूमौ बहवोऽपिविज्ञाः । कियद्धिधैर्य महिलाजनस्य, मनोजयक्षेण गृहीतवृत्तेः ॥ १ ॥ इत्थंबालघातिनीं चन्द्रावतींसाक्षान्निरीक्षमाणः शूरसिंहोविस्मितस्तत्र तच्चेष्टनंविलोकयन् स्थितः । तथैव सजारोऽपि तदन्तिकेस्थितस्तच्चरिनिरीच्यभृशंवेपमानो विमूढोजातः, क्षणाल्लब्धस्वास्थ्योन्यचिन्तयत् श्रहो ! अनयाकामाभिभूतयारण्डवाकिंविहितम् १ ईदृशं कर्मचाण्डाल्पनिकरोति, हा अधुनाक गन्तव्यम् ? ममकागतिर्भविष्यति ? अस्यादुष्टायाः सङ्गतिर्मया मूढमतिनाकथं विहिता ? For Private And Personal Use Only Acharya Shri Kasagarsun Gyanmandir ←**@*••*A*••*@KOK →→Hote<t<<<K-FO
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy