________________
ShriMahanandain AradhanaKendra
Achanh
sagan Gyaan
नीयंयौवनमियाय, तन्मातापितरौवराहाताविज्ञायचिन्तार्त्तमानसौजातो, निजोचितसंबन्धंगवेषयतोस्तयोर्लक्ष्मणसिंहोमिलिता, समानशीलगुणसम्पन्नतपरीक्ष्यनिजात्मजतिनसहपरिणाय्यनिवृत्तिभाजौतौबभूवतुः। सुलक्षणांपरिणीयलक्ष्मणसिंहापूर्ववद्धनवानभूत, सुलक्षणायथानामतथागुणवतीयभूत् । इतोदेवयोगाचन्द्रावत्या पुत्रोऽजनि । इत्थंप्रतिदिनप्रवर्द्धमानलक्ष्मीकोलचमणसिंहोधनपुत्रप्राप्तिलब्ध्वातत्सर्वसुलचणाप्रभावमेने । चन्द्रावतीसुलक्षणाचोभेपरस्परस्नेहवत्यौगृहकर्मवितेनतुः, उभयोआर्ययोः सन्ततप्रेमनिर्वाहंकाङ्खमाणोलक्ष्मणसिंहस्तपृथगावासयोःस्थापयामास, द्वयोःप्रमदयोXथावैमनस्यनस्यात्तथाव्यवस्थालक्ष्मणसिंहेनाकारि, भोगाईपदार्थसार्थसन्तुष्टंभार्या युगलंनित्यंप्रमोदभ्राजितविलोक्यनिजात्मानंसुखिनमन्यमानोलचमणोगृहकार्याणिकरोति । अथाऽन्यदादैवयोगतस्तत्परनीचन्द्रावतीपुत्रप्रास्त, तत्पित्राशोकसिंहइतिनामनिर्दिष्टम् , शुक्लपक्षीयश्चन्द्रइवप्रतिदिनप्रबर्द्धमानःस मातापित्रोःप्रमोदंवर्द्धयतिस्म । ततोलक्ष्मणसिंहोमनसिव्यचिन्तयत्-अधुनाजातपुत्रोऽहंदेशान्तरंगत्वाप्रभूतंद्रव्यमुपाज्यकौटुम्बिकानामाननीयोभवामीतिनिश्चित्यस्वनगरसन्निधिस्थेदेवपुरनगरेनिजसुहृच्छूरसिंहोनिवसति, समाहूयसकलंगृहकार्य भार्यादिरक्षणश्चतस्मैनिवेद्यस्वस्थचित्तोलक्ष्मणसिंहोदेशान्तरमियाय । अथनिजभर्तरिविदेशगतेनिजधर्मपरायणावनिताऽऽचारनिपुणासुलक्षणापतिव्रतपालनैकप्रवणादिनानिव्यनैषीत् । जातसूनुश्चन्द्रावतीतुमदोद्धताकुलटावद्यत्रतत्रपर्यटन्तीमनोऽभीष्टान्भोगाभुञ्जन्तीस्वेच्छाचारिणीसञ्जाता । शूरसिंहोऽपिनिजमित्रवचनेनप्रतिबद्धःप्रतिवासराष्टकंतत्रसमागत्ययोग्यवस्तूनिसमादायमित्रस्यभार्याभ्यांददाति, कथयतिचयद्यत्कार्यमत्सत्कंभवेत्तत्सर्वमह्यंनिवेदनीयमितितयोःसंभावनांविधायनिजगृहप्रयाति । इत्थंव| मानयोस्तयोर्भार्ययोज्दशमासान्यतीयुः।
For Private And Personlige Only