________________
॥चंद्रराजचरित्रम् ॥
चतुर्थोडासेतृतीयः सर्गः॥
॥१३५॥
कनिपुणःसर्वत्रामारीधर्मनियोजकःसजनसिंहनामानृपतिःप्रजापालयति, सर्वकलादवःसमस्तराजकार्यविधानेदत्तैकलक्ष्यासकलजनमान्योविशालबुद्धिनामातस्यमुख्य सचिवोबभूव, यदाराजसदसिप्रतिभूविहीनाकोऽपिदुर्बोध्योविवादःसमायातितदानींतनिर्णयंनिजमतिवैभवेनसैवकरोति । भूपतिरपितथाविधेकार्येतमेवयोजयति, यतोबुद्धिबलंकस्याऽपिवंशपरम्परातोलभ्यतइतिनश्रुतम् । तस्यचप्रभावप्रथितःक्रयविक्रयव्यवहारविदांधौरेयोविश्रुतकीर्त्तिवैभवःशूरसिंहनामकोभ्रात्रेयोनिवसतितत्रैवपत्तने, सचवणिग्वृत्तिः प्रायः स्वनगरनिकटवर्सिषुग्रामेपुण्यापारवितन्वन्सुखेनदिनानिवाहयति-वाणिज्यवृत्तिर्गदितोत्तमाजनैः,कृषिश्चलोकेकिलमध्यमाभवेत् । सेवाहिजानन्त्यधर्मानरोत्तमा-भिक्षाचलोकैर्गदिताऽधमाऽधमा ॥१॥ ___ इतस्तस्याचर्मण्वत्या पश्चिमेभागेदेवपुरनगरस्यसन्मुखवरित्नदुर्गाख्यनगरंविधते, तस्मिलक्ष्मणसिंहनामैकःक्षत्रियोनिवसति, तत्पत्नीचन्द्रवदवभासमानबदनाचन्द्रावतीनिजकर्मदक्षाऽस्ति, उभयोर्दम्पत्योः संसारसुखंभुञ्जमानोंदिवसा:प्रयान्ति । क्रमेणभाग्यवशतोलक्ष्मीदेवीप्रकुपितेवतद्गृहसंवासविहातुमैच्छत् । यताक्षेत्रगृहादिकंसर्वविक्रीयजठरपूर्तिकुर्वाणयोस्तयोर्जीविकामात्रमपिवित्तंदुर्लभमासीत् । अतोनिर्वाहहेतो!महिष्यादिकंसंरक्ष्यतौदम्पतीनिर्वाहंकुरुतः । परमेतयोरपत्यसुखनास्ति ।
दैवायत्तंजगत्सर्वे, सुखंदुःखञ्चकर्मतः । सन्ततिदैवयोगेन, देवलीला बलीयसी ॥१॥
एवंवर्तमानयोस्तयोर्भूयान्कालोव्यतीयाय, ततोलक्ष्मणसिंहसन्ततिहीनंनिरीक्षमाणास्तत्सम्बन्धिनाविशेषतश्चतद्भायर्याचन्द्राबतीतत्सुहृदश्वसर्वेसंभूयाऽपरांभार्यापरिणेतृतमनिच्छन्तमप्यतिनिर्बन्धेनस्वीकारयामासुः। अथसारङ्गापुरवास्तव्यस्यकेसरिसिंहस्यशीलवतीनामभार्यायाः कुचितोबभूवसुलक्षणापुत्रीनाम्नाऽपिसुलचणा। क्रमेणशुक्लपक्षीयशशधरकलेववर्द्धमाना सा युवजनप्रार्थ-
॥१३५॥
For PvAnd Personale Only