SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ चतुर्थोल्ला चरित्रम्।। ॥चंद्रराज-|| यन् , विविधजातीयभूमहघटाघटितेष्वनेकलतामण्डपेषुविचरतांश्वापदानांविहगानाश्चमनोभिरामानादानाशृण्वन्मौक्तिकामलच्छ विनिर्झरौघोपकण्ठेऽनेकविधौषधिवृन्दंतदन्तिकेचविविधानिरत्नानिनिरीक्षमाणः, प्रतिस्धलंतीर्थकृतांमन्दिरेषुस्तूपेषुचप्रतिष्ठिताः- सेतृतीयः प्रभुपादुकाःप्रणमन्सभूपतिःशनैःशनैर्विचरनिजजन्मसफलयामास । तथैवभव्यजनसेवनीयेषुगिरिराजगह्वरेषुनिजात्मानं ध्यायतो- | सर्गः॥ ॥१३४॥ | ऽनेकमहात्मनःसमवलोक्यमानवभवंकृतार्थयन् , भवाब्धिपोतस्थगिरिराजस्यपावनान्प्रदेशान्स्पृशैश्चन्द्रनृपतिःसूर्यवनंजगाम । तत्र चक्रमेणव्रजन्नवधीरितनन्दनवनशोभंतद्रामणीयकंपश्यन्स स्फटिकरत्नानुकारिस्वच्छजलसंभृतं, विविधवृक्षराजिविराजितपर्यन्त. भाग, नानाजातीयवनचरवृन्दैःसप्रमोदनिषेवितं, हंसकादम्बाद्यनेकपक्षिगणैःसन्नादित, मत्स्यकूर्ममकरप्रमुखयादोभिर्विलोडितजलौघ, विकसितानेकवर्णसरोजजालंप्रेक्षकजनचेतोहरमेकंसरोवरंददर्श। तमाद्रमणीयकरण्डिकायांविकस्वराणिकमलानिविचिन्व- । न्तीभव्यतररूपविभवांवनितामेकांभूपतिरद्राक्षीत् । चिन्तितञ्चतेन-केयं धर्मपरायणाकामिनी ? कृतोत्रसरोजानिविचिनोतीतिजिज्ञासुश्चन्द्रराजोयावत्तदन्तिकंत्रजतितावत्सम्यक्त्वधारिणीसातत्स्थानपरित्यज्यबनान्तश्चचाल । सोऽपितामनुव्रजन्गहनेवनेसुभगपल्लवाङ्कितरसालस्याऽधोभागेन्यासीकृतनासाग्रदृष्टिमात्मध्याननिमनमानसमे मुनिवरमपश्यत् । विधिपूर्वकंतमभिवन्द्य चन्द्रराजोनिजोचितस्थानमुपविष्टः । ततोध्यानक्रियांपारयित्वामुनिवरोधर्मलाभंप्रदायमेघगम्भीरयागिराप्रस्तावोचितांधर्मदेशनापारभत-भोभव्याः ? सर्वेषांपाणिनांसंरक्षणंयत्नतोविधेयम्-अहिंसापरमोधर्मः, सर्वेषांदेहिनामतः। जीवनंसर्वजीवानां, वल्लभंजगतीतले ॥१॥ अतोजीवहन सर्वथाहेयमेव, परप्राणापहारीजीवोनरकातिथिर्भवति, परप्राणव्यपरोपणोद्यतानामात्मकन्याणदुर्लभंभवति । तस्मान्मानवभवमवाप्यजिनेन्द्रप्रणीतोधर्मःश्रोतव्यस्तथैवर्तितव्यञ्च, तत्समानोनास्त्यपरोधर्मः। तथैवाऽसत्यवादोऽ- PF ॥१३४॥ For And Persone Oy
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy