SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir समागतान् । सुमटांस्तान्समाहृयाऽतोषयद्वार्तयाऽनया ॥८॥ सर्वेऽप्येते विश्रुततीथेप्रभावाः परमंविसयंप्रापः ततः परित वारोमकरध्वजोविमलाचलशिखरमधिरुह्य चन्द्रराजंगाढमाश्लिष्य प्रभूततममानन्दंप्राप, मिथोमिलितानांतेषां मानसानि प्रमोटपूरितान्यभवन् । अथ चन्द्रराजसमेताः सर्वे जिनालयंगत्वा दीव्यप्रभांजिनमूर्तिमभिवन्ध कृतकृत्या अभुवन् । ततः प्रथितप्रमोदा प्रेमला निजमातापित्रोचरणयोर्निपत्य जगाद-तात? युष्मत्प्रतापेन, भत्तोरं प्राप्य साम्प्रतम् । जाताऽसि कृतकृत्याह, चीण दःखपरम्परा ॥१॥ अयमाभापुरीनाथो-धीरसेननृपाङ्गजः । सूर्यकुण्डप्रभावेण कुकुटोऽप्यमवन्नरः॥२॥ अधुना व निरीक्षण स्वजामातरमुन्नतम् । देवेनाऽहं कृता तात ?, निष्कलङ्का धरातले ॥ ३ ॥ दीन्यप्रभाः सन्ति सहस्रशोन्ये, नराधिपा निर्जित कामरूपाः । राजन्वतीमाहुरनेन भूमि, सद्यौवनं धारयता सुरम्यम् ॥ ४॥ तात? सिद्धाद्रिसेवया नौ मनोरथः सिद्धः । इतिनिजाङ्गजावचनं श्रुत्वा प्रमोदनिर्भरमानसोविकस्वरनयनश्चकोरइवमकरध्वजश्चन्द्रव्यलोकयत् । राज्यपि प्रीतिमती जामातरंमुक्ताफलैवे पयामास, चन्द्रराजसामन्ता अपि प्रणतास्तं सप्रमोदंप्राहुः-स्वामिन् ? पक्षिस्वरूपेण, परीक्षा नस्त्वया कृता। सूर्यकुण्डमहिम्ना त्वं, स्वरूपं लब्धवानसि ॥१॥ चन्द्रराज प्रणम्याथ, नटा विनीतचेतसः । प्रशंसां विविधां चक्रु-र्देशान्तरप्रतिष्ठिताम् ॥२॥ गुरुतरतीर्थप्रभावोऽयंक्षणात्सर्वत्र प्रससार । प्रथमङ्गलवायेषु वाद्यमानेषु सौधर्मेशानेन्द्राविव चन्द्रराजमकरध्वजभूपालो खस्वपरिवारसमन्वितौ गिरिवरादवतरन्तौ प्रभुगुणान्स्मृत्वा स्तुतिकुर्वन्तावनुक्रमात्तलहट्टिकायां समागतो, तत्रसद्गुणमहोद| धेझनिगुरोर्मुखाम्भोजात्सद्बोधरसंश्रोत्रपुटेनविधिनानिपीयश्रीमाँश्चन्द्रराज पृथ्वीपतिःपुण्डरीकगिरिराजस्यप्रदक्षिणार्थसपरिवारोनिरगात् । अविलम्बितप्रयाणेनव्रजन्क्रमेणस्तोत्रप्रकरणगिरिराजंतुष्टाव | अथाग्रेगच्छन्प्रतिप्रदेशगिरिराजस्यरमणीयतांविलोक For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy